सामग्री पर जाएँ

पृष्ठम्:मूलमध्यम-कारिका (६-७ प्रकरणे).djvu/६२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३८ मूलमध्यमककारिका ग्रह- । इति। निपुणास्तु कारित्रप्रैभदेनैव धर्माणामन्यथाभावं व्याहरन्ति । न खलु द्रव्यांशस्य भावस्य लक्षणस्य वा परावृत्त्या अन्यथाभावः, अपितु कारित्नांशवशादेवायमन्यथाभावः। नहि सको धर्मः सर्वदा खकारित्र समुदाचरत्तिर्भवति, कदाचिदेव तत्तत्कारित्रदर्शनात । यदा यत कारित्र तदैव तत् वर्तमानमिति व्यपदिश्यते । एवमरणरूप- विनाशेनापि भावस्य सत्वं युक्तिसिद्ध भवति। तथाहि भावत्व न यत. यत् जायते तत्तहिनाशो इति नियमात सतां रूपादीनां जायमानत्वेन नाशोऽपि निर्वाध सिध्यति । तथा चालानुमान, रूपादयो विनाशिनः भावत्वं सति जन्यत्वात । असतां बन्ध्यापुतादीनां विनाशासम्भवेन विनाशेनापि सस्कृतानां सत्त्व सुस्थितं भवति । तयाच जातिजरामरण- भावापन्नानां संस्कृतानासुन पादस्थितिस हारा लक्षणत्व न णीयाः । एतल्लक्षणलक्षितानां संस्कृतानां सत्त्व' न पुनरन्यथा कर्तु शक्नुयात लक्षण न व्यवस्थितानां तत्त्वानां सर्वैः खोकरणीयत्वादिति । एवं सपरिकर प्रतिष्ठितस्य पूर्वपक्षस्य निराकरणार्थमेव प्रकरणस्यास्य आवश्यकता। तत्रायमभिप्रायः, उत्पादादीनां सस्कृतलक्षणत्व न प्रतिपिपादयिषद्भिः भवद्भिः उत पादस्य संस्कृतत्व खोक्रियते न वा ? यदि नाम उत्पादस्य असस्कृतत्वमेवेष्ट स्यात, न तदा पुनस्तस्य संस्कृतलक्षणत्वेन ग्रहण सम्भवति। सस्कृतस्य असस्कृतविपरीत खरूपत्वं न नास स्वत तल्लक्षण भवेत्। सजातीयस्य व लक्षवलक्षण- भावसम्भवात। दृश्यते सासामत्वस्यैव गोलक्षणत्वम् । नहि गोविजातीयत्वन अश्वत्वादिना मौः लक्षयितुं शक्यते, वा आलोकः अन्धकारस्य लक्षण' भवेत । तथाच तदितर- भिन्नस्य व तल्लक्षणत्वनियमात् असस्कृतस्य सस्कृतलक्षणत्वं न युज्यते। अथ यदि उतपादोऽपि सस्कृत इति ग्राह्यते तदा तस्यापि स स्वतत्व न उत्पादादीनां प्रयोजन वर्तते । एव' चेत् उत्पादस्थापि जन्यत्वा- वश्यकत्वे अनवस्थाप्रसङ्गः । लक्षात्वेन च स्वयमेव लक्षणमित्यपि न सम्भवदुक्तिक वचः । एव' स्थितिस हारयोपि चिन्त्यम् । किमते उत पादादयः प्रत्य कं लक्षणत्वेन ग्रहणीयाः मिलिता वा ? च न 'अन्यच्च