सामग्री पर जाएँ

पृष्ठम्:मूलमध्यम-कारिका (६-७ प्रकरणे).djvu/६३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

संस्कृतपरीक्षा नाम सप्तमं प्रकरणम् ३८ ग्टहा- भावः। आद्य केवलमुत्पादस्य तथा स्थिते नाशस्य च पृथक् लक्षणत्वमायाति । तथा सति उत पादादीनामकस्यपि लक्षणत्वसम्भव स्थितिबद्ध- रहितस्यापि लक्षणत्व' सम्भाव्येत । एवञ्चत् स्थितिभङ्गविरहवतो गगनस्य व उत पादस्यापि स्थितिभङ्गशून्यदशायां लक्षणत्व- मनुपपन्नम् । एवमुत्तरत्नापि योज्यम्। अन्त्ये कल्प माण एक स्मिन् एवकाले उत्पादस्थितिभङ्गानां प्राप्तिरेव लक्षणार्थं पर्य- वस्यति । तञ्च न घटते, एकस्मिन्न व काले उत्पादभङ्गयोरसम्भवात् । अतः नेतादृशेन लक्षण न सस्क्षतानां प्रतिपादनं सम्भवतीति प्रति- पादयिष्यन्नाह-यदीति। अनायं समानासमानजातीय- व्यवच्छेदकं विलक्षणम् । तच्च वस्तुतो लक्ष्यत्व नाभिमतन्यः अभिन्न- यथा सानादिमत्त्वं गोलक्षणं वस्तुतो गोरभिन्नम्, य एव साना- दिमान् स एव गौरिति प्रतीतः । एवञ्च सस्कतलक्षणवे नाभि- मतानामुत्पादादीनामपि सस्कृताभिन्नत्वमेव युज्यते । तथाच सति उत्पादस्यापि सस्कृतवन तस्यापि लक्षात्वमायाति इति कृत्वा सिद्धा- न्तित: लक्षण: सोऽपि प्रतिपादनीयो भवेत्। एव' सति उत्पादस्यापि उत्पादस्थितिभङ्गादिभिः लक्षण : लक्षणीयत्वन उत्पादस्यापि उत्पादः सुतरामावश्यकः। तथा स्थितिभङ्गावपि उत्पादस्य प्रयोजनाविति त्रिलक्षणाभिमतस्य उत पादस्य रूपादोनामिव लक्ष्यत्वमेव आयात भवेत न पुनः लक्षणत्वम् । एवमुत पादस्यापि उत पादसत्त्वं हितोयोत पादस्यापि पुनरुत पादापेक्षा । एवमन्य षामपि डत पादावश्यकत्व अनवस्था प्रसज्य त। मेव। किञ्च उत पादपदार्थः कीदृशः। आद्यक्षणसम्बन्धः इति यदि मन्यते तदा पृष्टो भवान् ब्याचष्टां कस्य पुनराधक्षणसम्बन्धः। सम्बन्धी हि सम्बन्धिहयसापेक्षः सम्बन्धात प्रागेव खतो सम्बन्धिनो सम्बन्धः तत्र क्षणस्त्व कसम्बन्धी, अपरश्च उत पाद्यमान: पदार्थ एव भवितव्यः अन्यस्यासम्भवात । एवं चेत, उत पाद्यमानस्य वस्तुनः यदि कालेन सह सस्बन्धः उत पत्तिरिति खोक्रियते तहि उत पादात, सम्भवति।