सामग्री पर जाएँ

पृष्ठम्:मूलमध्यम-कारिका (६-७ प्रकरणे).djvu/५७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

रागरतापरीक्षानाम पष्ठ प्रकरणम् RR न अनेनैव पथा ताभ्यामपि प्रस्थितत्वात्। तथाहि षोपि सति द्दिष्टे भवेत् असति वा विष्ट ? प्रथमे कल्पे हषप्रागवर्तित्व विष्टस्य इति हषा- समानकालीनतया नहि तत् हषाधिकरणं भवितुमर्हति । एवमसति दिष्ट निराधारतया ६ष एव न लब्धसत्त्वाकः स्यात् । तथा हषो यदि हिष्टात् पूर्ववत्तों स्यात् तदापि विष्टरहितो ६ष इति सिया हे षस्य विष्टायित्व न सिध्यति। एव' हषे असति च कुतः पुनः द्दिष्टः स्थातु शक्नुयात्। एव एकल्वपृथक्त्वविचारपराहतोपि द्दष- द्दिष्टयोः सहभाव इति नैव तयोः सहभावोऽपि कल्पयितु शक्यः । एवं मोहभूढ़योरपि पौर्वापयं सहभावादिकं विवेचनीयम् । तथाच रागद्दषमोहानां रक्तादिष्टमूढानां चासिया ल शमूलकतया स्कन्धायतन- धातूनां सत्त्व यदाशक्षितं तन्निराकृतं भवति । अतो यदुक्त स्कन्धाय- तनधातवः सन्तीति तन्न व युज्यते इति स्थितम् ॥१०॥ Etater :-afatca 93 7914 trafo pre 4631 OT9459077 Ferrata afuatala yo *99 #fall21714c«Pa 1115 i atst 498 वरू पई शेखि १९ उशन्न रुन पाए उशटन त मराव पाटछ, । मगौछौन ace; šk1916 elftaffpo gutt i 479 atst og et31 931982- a ace 45 9478 479 pati patst 7779 Satano coitá14463517 qf8 101 747 791 781 975 tote 874 einfato H1751 1747 915 978 अरू देशमनन मिकि हवा याय ना। pa afer E171 659 972 fee, care 492 any stat 2691701 t ** 7700 495 47 (FC417 0112187 ऋण चौकात कब्रिाउ रुन वनिग्रा बडिवानौ याश बाबका कति नाछिन यूक्लिाजा Cate ortava amagatsita fagtige 731ean soll Explanatory Translation :-Nagarjuna concludes by stat- ing that the simultaneous origin of Raga and Rakta has been proved to be illogical. It can also not be stated that they are not of simultaneous origination. So the existence of Raga and Rakta cannot be proved. By applying the same sort of reasoning we may prove the non-existence of Dvesa ( spite ) and Dvista ( spited ), Moha (illusion ) and Mudha (illusioned) and the like. 111011 । 5 ५