सामग्री पर जाएँ

पृष्ठम्:मूलमध्यम-कारिका (६-७ प्रकरणे).djvu/५०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

म.मूलमध्यमककारिका ७ व ८क मिक कनिवान छगई मरजाव नना, किछ मरजाद क बना वाजिब्राक geply state fi utstcp opfov 175 89 uta$ca Satchgafov- मधिक मरजाव कबना निषेछिन । 70918 atst 995 205 2979 775 थाकिटन मराव कन्नना अनावशक || १ ॥ Explantory Translation :-It has been pointed out be- fore that Raga and Rakta cannot be conceived as co-existent unless they are proved to be separate. The opponent argues that he may admit the separateness of the two, so that their co-existence may be proved. On it Nagarjuna says that if the separate existence of Raga and Rakta is proved beforehand then one must admit that they are independently existant. In that case the concception of their co-existence becomes useless in as much as co-existence- is conceived only to prove Raga and Rakta. If they are proved independently then the idea of co-existence to prove their existence seems meaningless. 1171! अथ पथग्न सिध्यतीत्यव सहभाव विकासि । पृथक् पृथग्रागरक्तयोः सिधिर्नास्तीति कृत्वा यद्यनयोः सहभाव- मिच्छसि, सच पृथक् पृथगसिद्धयो स्तोति । सहभावप्रसिद्धार्थ पृथक्त भूय इच्छसि ||८|| नन्वेव' सति इतरतराश्रयायां सिद्धौ स्थितायां कस्येदानों सिद्धौ सत्यां कस्य सिद्धिरस्तु। मञ्जु व्याख्या ननु पृथक्त्व रागरत्तयोः सिद्ध तेनैव पृथग्भावेन तयोः सत्त्वमा- स्थ यमिति न तदर्थं पुनः सहभाव' कल्पनीयं स्यादिति सत्यम् । किन्तु पृथक्त्वमेव तयो न सिध्यति । नहि रक्त विना रागस्य रागं विना