सामग्री पर जाएँ

पृष्ठम्:मूलमध्यम-कारिका (६-७ प्रकरणे).djvu/४९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

- रागरतपरीक्षा नाम षष्ठ' प्रकरणम् २५ वचनादेत देवावगम्यते इति यत् आदौ पृथग्भाव: प्रतिपादनीयः तशाच्च तदनु सहभावो भवितुमर्हति, न पुनरसिद्धपृथग्भावयोस्तयोः सम्भवति सहभावनिश्चयः । नह्य सिइपृथग्भावयोर्गवाश्खयोः पादौ सहभावस्तदनु पृथग्भाव इति। सुतरामादावेव पृथग्भावः साधनीयः पश्चाच्च सहभावः। एवं यदि पृथग्भावस्तयोः प्रतिपादितः स्यात्तहि किमङ्ग पुनस्तयोः सहभावकल्पनया? यतस्तयोः सिद्धार्थमेव सह- भावः कल्पात, किन्तु विन व सहभाव यदि तयोः पृथग्भावेन व सिद्धिः स्यात्तदा सिद्धयोस्तयोः पुनः सिद्यर्थं सहभावकल्पनं निष्प्रयोजनक निष्प्रमाणकञ्च भवेत्। अतस्तयोः पृथक् प्रसिद्धयोः सहभावकल्पना नैव युक्तिदाय सोढ शक्नुयादित्यभिप्राय णाह-सिद्धः पृथगिति । तथाच यदि रागरक्तयोः सहभावकल्पनार्थे पृथक्त्वमेव आदौ सिद्धमिति स्वीक्रियते तदा तयोः सहभाव-कल्पनं पुनः किमर्थम् । तथाहि पृथत्व सत्य व सहभावो भवेदित्यवं मन्यमानेन भवता सह- भावार्थ रागरक्तयोर्यदि पृथकत्वमेव स्वीक्रियते तर्हि पृथग्मूतयोः राग- रक्तयोः पृथक्त्ववशादेव सिद्धिः सुस्थिरा भवेत्। ततः कथं तयोः पुनः सहभावकल्पना? तस्मात् यदि पृथक त्व रागरक्तयोः सिद्ध भवेत्तदा पृथक त्वायतया रागरक्तयोरपि सिद्धिः सम्भवतीति सह- भावन नानुमानमपि प्रयोजनमुपलभामहे ॥७॥ state-158 anfu &#10569 perc alattfcat arattaif4a749 79517 139 all goat atst 992 G 5 T563 0299 176 ay थाकिान मरजाव मिक रशेट भापत ना। 4270a #yarat afac15a767 9479 ay etfeca 5ta 6tay ate fi ft3 57 ORI PE CET HB- जाटवन परिक्ष नाश ७ ताकत थकासरे वनर नौकान कतिव। श्वार पई T0719 7891677 atat थाय? रेशन उखान किया वनिदान त्य sfratst 47 395 qerst sta 976 fins are atat ca ay paus 1975 pfalu 669 69 7085119 atst go front panca gete 77030tta fafat U191747 9479 affro 91091 glest, eta #ta af167 age 61 7545017 falfa 7705 71717 afato Ti ont 4714 FETA 77977 Fiat facasa 11 969 217971 जाव