सामग्री पर जाएँ

पृष्ठम्:मूलमध्यम-कारिका (६-७ प्रकरणे).djvu/४८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२४ मूलमध्यमककारिका case of separateness (i.e. co-existence will not take place in case of non-separateness) then it may be asked : is the separateness of Raga and Rakta proved ? If it is not proved the question of their co-existence does not arise at all. So it will have to be admitted that their separateness exists, but in actual case it will be found that it does not exist. Separate existence of the two objects in different places is essential to be proved before the co-existence of them (two objects) is tried to be proved. Thus if Raga and Rakta exist independently in different places, then their separateness will be accepted and upon that their co- existence may take place. But such independent existence of the two has never been proved. Where then lies the possibility of their co-existence ? 1611 अथवा पृथक् पृथगसिद्धयोन सहभाव इति कृत्वा सिद्धः पृथक पृथग्भावो यदि वा रागरक्तयोः । परिकल्प्यते भवता, किमिदानी सहभावेनाकिंचित्करेण परि- कल्पितनत्याह- सहभाव किमर्थं तु परिकल्पयसे तयोः ॥७|| रागरक्तयोः सिद्धार्थ सहभावः परिकल्प्यते। स च पृथक् पृथग- सिद्धयोनास्तीति पृथक् पृथक सिद्धिरभुप्रपगम्यते त्वया। नन्वेवं सति सिद्धत्वात्किमनयोः सहभावेन कृत्यम् । मञ्जु व्याख्या ननु पृथग्भूतानामेव सहभावो यदि नियमसिद्धः स्यात्तदा सह- भावानुरोधाद् रागरक्तयोरपि पृथक्त्वमेव वरमिष्टम् । तथाच तयोः सहभावः कथं वार्यते इति चेदनोच्यते, रागरक्तयोः सहभावो यदि सिध्येत्तदा खलु तदनुरोधात् तयोः पृथग्भावोऽपि साधयितु शक्यते । किन्तु स एव न तावता सिद्धः, यतः पृथग्मूतानामेव सहभाव इति