सामग्री पर जाएँ

पृष्ठम्:मूलमध्यम-कारिका (६-७ प्रकरणे).djvu/५१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वा एवं रागरक्तपरीक्षा नाम षष्ठं प्रकरणम् २७ रक्तस्य सिद्धिरस्ति । पृथग भूतयोस्तु पुनः परस्परनिरप व सिद्धि यथा गवाश्खयोः । तथाच पृथग्भावो न तयोः सिद्ध इति तत्सत्त्वप्रतिपादनाय सहभावो निर्बाधो भवेत् । तथाच सहभाव तयोरित्यभिप्रायेणाह-पृथग्न सिध्यतीत्यादि । तथाच रागरक्तयोः परस्परापेक्षतया न सिद्धः पृथग्भावः । तस्मादसिद्ध च पृथग्भावे रागरक्तयोः सत्त्वमपि न प्रमाणितमिति कृत्वा सहभाव एव तयोः सत्त्वप्रतिपादकोऽस्तु । तथाच पृथग्भावासिया रागरतयोः सत्त्व- प्रयोजकत्व सहभावस्य अव्याहतमेव इति यदि विकाससि इत्यनेना- न्वयः। एतादृशाङ्गोकन्मतं दोषोहाटनपूर्वकं स्वण्ड यतुमाह सहभाव- प्रसिद्धार्थमित्यादि। तथाच रागरक्तयोः सहभावसाधनाथं यदि तयोः पृथग्भाव: नासोक्रियते तदा पुनर्विष मोपन्यासः स्यात् । नहि पृथग्भाव विना सहभाबो गवाश्खयो रिति प्रतिपादनात् सिडपृथग्मावाना मेव सहभावनियमः स्थिरोक्तः । रागरतयोस्तु पुनः पृथग्भाव सिद्ध सहभावकल्पनमनतिप्रयोजनकमिति लत्वा सहभावो न कल्पयितु योग्यः । तस्माद् यदि पृथत्वा सिद्धया सहभाव: खीक्रियते तदापि पुन- दोषान्तरमेव स्यात । अन्यत्र सिद्धपृथग्मावानामेव गवाखादीनां सहभावदर्शनादसिद्धपृथग्भावयो रागरक्तयोः सहभावकल्पना नव योग्या। तथाच रागरक्तयो यदि पृथग्भावः सिध्यति तदा तेनैव पृथग्भा- वेन चरितार्थत्वान्न सहभावावकाशः । यदि तु पुनरसिद्धः पृथग्भाव स्तदापि पृथग्भावापेक्षस्य सहभावस्य सम्भावना कुतः स्यात् । अतस्तयोः पृथग्भावे सिद्ध असिद्ध वा न सहभावः कथमपि प्रतिपादयितुं शक्यते इति ॥८॥ छावार्थ :-वनको यनि । गटन कान ८य नाश ७ बदलत था जाव मिक C7 E51723 75519 Pay fade a1977. goat atst ogGT या डाव भूटव थमिक अछि । चौकान ना कनियाई तत९ मरजाव कन्चना

  1. f17, 7199 Tipi 69 151677 7ux farat 1711 75917 paar

ecurgatitetaan toch optiåg atsito afacerea 67 DÍA gestota a effecale nota 869 y afet 20 puolet peca tri