सामग्री पर जाएँ

पृष्ठम्:मूलमध्यम-कारिका (६-७ प्रकरणे).djvu/४१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

रागरतपरीक्षा नाम षष्ठ प्रकरणम् । - रामः तत्र सत्त्वात् दृश्यते च खव्यतिरितन पुत्रेण सहभाव: पितुः । तस्मादेकत्व रागरक्तयोः सहभावोऽपि नैव युज्यते। अथ पृथक त्व' तयोर्मन्यते, तथापि नानयोः सहभाव: व्यवस्थापयितु शक्यते पृथक त्वस्य सहभाव-व्यभिचारित्वात्, पृथग भूतानामत्यन्त भिन्नानामालोकान्धकाराणां सहभावासम्भवात्। तस्मात् पृथक्त्व पि रागरक्तयोन सहभाव: इत्यभिप्रायेणाह-नैकत्वे सहभावोऽस्तीति । रागरक्तयोरकत्व सहभावः नास्ति सहभावस्य अनेकत्वापेक्षत्वादिति तात्पर्यम्। रागरक्तयोरकत्वे इष्यमाने शब्दभेदे सत्यपि वस्तुभेदा- सत्त्वात् भेदघटितसहभावः कथंकाचं प्रसज्येत ? नहि स्वात्मभूतेन खानतिरिक्त न रागन सह इति कथमपि वक्तु युज्यते, अभेदस्य सहभावाप्रयोजकत्वात । ननु रागरतयोरेकत्व सहभाव- प्रयोजकत्वाप्रसिद्या पृथक त्वमेव रागरक्त यार्यदि प्रकल्प्येत न तदापि पृथक्त्वेन हेतुना सहभावस्तयोः सिध्यति, प्रथक त्वस्य सहभाव- व्यभिचारित्वादित्याह-पृथक्त्व इति । अथ रागर तयोः पृथक त्व परिकल्प्यते तदा कुतः कस्मात हेतोः तयोः सहभावः सिध्यति । पृथग्भूतयोरालोकान्धकारयोः सहभावाप्रसिया सहभावव्यभिचारिणा पृथक त्वेन न पुनः सहभावः स्थापयितुं शक्यते । सहभावसाधकत्व प्रागव खण्डितम् । तथा च न कत्वात न वा पृथक त्वात सहभावः रागरक्तयोः साधयितु शक्यः । न च एताभ्यां एकत्वपृथक त्वाभ्यां बिना सहभावसाधने प्रकारान्तरसम्भावना विद्यते । तस्मान्न कथमपि तयोः सहभावः प्रमाणीकर्तुं शक्यते इति भावः ॥४॥ Staro-atst go 978 foce 1598-1e9a en esta #69, 0899*tage fate Toot17 #691 734 UTE I atst gal go 47 operai gyepsi 24 afro atst 998 7GP 97 opefte aproa afaat 711 79151 7667 78 tagta 7 eta 1556 7669 91 71994677 अधिक वखतरे मरजाव रोना थाटक । इनार जिन लिन्न व ना थाकिटन मशीन 79017 (799 fant ? pls no faces fargenfeofagata 1175 परेको बयाण कथाना न ना, कान मर कथान परे पकाधिक वन्न मगन्न 7178ful Fuats atste joo ofta 9 OTETTAI natakta fact ३ एकत्वस्य च - ।