सामग्री पर जाएँ

पृष्ठम्:मूलमध्यम-कारिका (६-७ प्रकरणे).djvu/४०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१६ मूलमध्यमककारिका and Rakta. On this point Nagarjuna replies that simulane- ous existence of them is not logical, for when we say that without Raga there cannot be anything like Rakta, we admit that they are mutually interdependent. If they originate simultaneously, there can be no rule that they will be interdependent for we notice that according to the Buddhists, colours (like blue etc, ) and tastes (like salt etc.) are not interdependent though they are simultaneously originated with Earth. On the other hand it is natural that objects of simultaneous origination should be mutually independent. The two horns of a cow, originate simultane- ously but one is not dependent on the other. So as there is no rule that in case of simultaneous origination Raga and Rakta will be mutually interdependent, the desired pur- pose cannot be fulfilled through simultaneous origination. अपि चानयोः रागरक्तयोः सहभाव एकत्वे परिकल्प्य त पृथको वा। तत्र यद्ये कल्वे तन्न युज्यते। यस्मात्- नैकत्वे सहभावोऽस्ति कस्मात् पुनर्नास्तीत्वाइ- न तेनैव हि तत्सह। न हि रागस्वात्मा रागादव्यतिरित्तो रागेण सहेति व्यपदिश्यते । दूदानी' पृथक्त्वऽपि सहभावाभावमाह पृथक्त्व' सहभावोऽथ कुत एव भविष्यति ॥ ४ मञ्ज व्याख्या अपि च रागरतयोरकत्वं भिन्नत्व वा भवता परिकल्प्य त । उभयथापि नानयोः सहभाव-सम्भावना विद्यते। सहभावश्चात्र सामानाधिकरण्य- रूपम्। तथाहि किमेकत्व सहभावसाधको हेतुः पृथक्त्वात वा सहभावस्तयोः। एकत्वञ्चन्न सहभावः यतः साहित्य नामानकत्व- व्याप्यम्। तच्च स्वव्यतिरिक्तवस्त्वन्तर-सापेक्षम् । न हि ख एव खानतिरिक्त न तेन सह इति वक्त युज्यते। साहित्ये विरुद्ध कत्वस्य