सामग्री पर जाएँ

पृष्ठम्:मूलमध्यम-कारिका (६-७ प्रकरणे).djvu/३८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

उत्ताञ्च १४ का मूलमध्यमककारिका । नियामिका पृथिव्या सहैव उत्पन्नानां नीलादिरूपाणां मधुरादिरसानाच सहभूवामपि परम्पर' निरपेक्षत्वात, सहभूहेतुत्वानङ्गीकारात्। अपि तु परस्परफलकत्वमेव तन्नियामकमिति भवतै वोक्तम् । तथाच रागरक्तयोर्यदि मिथः फलत्व' प्रमाणित भवेत, तदैव तयोः सहभूहेतु- त्वमपि विनिश्चेत् शक्नुयात । प्रकृते च तदेव प्रमाणित वर्तते युगपदुत पन्नयोः सव्येतरविषाणयोरिव परस्परनिरपेक्षत्वेऽपि सहस- मुद्भवत्वसम्भवात । अतएव तयो न सहभूहेत त्वमिति सिद्धम् । यदि च पुनर्मन्यते परस्परनिरपेक्षयोरपि युगपदुत पादः सम्भवतीति तदा पृच्छात भवान् कि युगपदुतपादेन परस्परापेक्षत्व' रागरक्तयोः मन्यते अथवा तयोनिरपेक्षत्व' भवदभिमतम् । यदि च निरपेक्षत्वमेवेष्ट' स्यात, तदा सव्येतरविषाणयोरिव रागरत्तयोरपि न युगपटुत्पादमात्र ण कार्यकारणभावः साधयितुं शक्यते । भगवता रागं बिना न रक्त इति, तदपि न तदा युक्तिसिद्ध सवात्। यदि पुनः परस्परापेक्ष- त्वमेव तयोरभिमत समात्तदापि वक्तव्यं किं युगपदुत पादः परस्परा- पक्षत्वे कारणं परस्परापेक्षत्व' वा युगपदुत पत्ती नियामकम् ? तत्र युगपदुत पन्नानामपि पृथिवीधर्माणामनेकेषां नीलादिरूपाणं लवणादि- रसानाञ्च परस्परानपेक्षत्वदर्शनात युगपदुत पत्तिमिथः व्यभिचारिणीति सिया न सहोडू तत्वादेव रागरक्तयोः परस्परा- पेक्षत्व दृढमूलं तावत । पौर्वापर्य्य भावस्य च परस्परापेक्षत्वासम्भ- वत्व पुनः प्रतिपादितमेव । अतः युगपदुत पाद विनापि परस्परा- पक्षत्व न सिध्यति । तस्मात सहभावकल्प नपक्षोऽपि न विचारचातुरी सोढ़ क्षमते इत्यभिप्रायेणाह-सहैव पुनरुतीत्यादि-तथाच रागरक्तयोः सहोत पाद एव न युज्यते । रागरक्तयोः सहोत्- पादः तदैव वक्त शक्यते यदि रागरक्तयोः परस्परापेक्षत्व प्रमाणित परस्परनिरपेक्षाणां गोमहिषादीनां सहसमुद्भवादर्शनेन परस्परापेक्षत्वविना सहोत पाद एव न सिध्यतीति तात,पर्यम् । यदि च रागरतयोरन्यथानुपपत्ता महोत पाद एव तयोः परस्परापेक्षत्वमपि साधयति इति मन्यते तत्राह-भवतामिति । तथा फलकत्व- - स्यात. .