सामग्री पर जाएँ

पृष्ठम्:मूलमध्यम-कारिका (६-७ प्रकरणे).djvu/१५४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१३० मूलमध्यमककारिका लक्षिताः भवन्ति तल्लक्षणघटकोभूतानां वस्तूनामप्रसिद्ध स्तल्लक्षणमेव अप्रसिद्ध स्यात्। लक्षणं च यदि न प्रसिद्ध भवेत् तदा तल्लक्षणलक्षितानां संस्कतानां प्रसिद्धिः पुनः कुतो भवेत्। नहि लक्षणमन्तरेण किञ्चिदपि प्रतिपादयितुं शक्यते । तस्मात् लक्षणासम्भवेन तदभिमतानां वस्तूनामिव तत्त्व न सिध्यतीति तात्पर्यम् । सर्वेषां पदार्थानां नित्यानित्यभेदेन संस्कृतासंस्कततया विधैव विभागः भवतामभिमतः । तन संस्कतानाम- प्रसिद्धया सुतरामेव असंस्कृतानामपि न सिद्धिर्भवेत्। अत: संस्कृत- खण्डनेनैव असंस्कृतानामपि खण्डनं सञ्जातम् ॥३३ छावार्थ-अधारिनन अजिउ र म भनार्थ मन्त्रटन प्य विवि पर 4613 T4 Beatts 6 fastate 77#69 ataty praat og fata शमशन बना रहे८८छ । शूक्त रेश विजाटव खजिनानन कन्ना रबाट व्य Teatr fofo 998 faatat afuatat atau faco 40099 ara i fonts 730 Fatih Tetap utate etatrao go até 1 754977793 Atatcs 770 gaitera effootpat Fate 189 18 430 siater før श्शेन आमा जनार्थ७ यनः खिउ रश्टन काज मऋ७ ७ अम१७ परे २३ strate 7978 giater fase a patte i fata foord 796 after थगामिल ना toata gare THWT yates catto PT15 ना। ॥ ७७॥ English Translation :-The discussion on the topic of constituted objects is being drawn to an end. The opponent has not been able to establish Utpada, Sthiti and Vinasa, as we have already shown. Thereby the very characteristics of the constituted objects remains disproved. By that characteristic it is not possible to establish constituted object. As constituted object remains unestablished, objects other than the constituted ones share the same fate. Objects have been classified under two categories-consti- tuted and unconstituted. By refutation of constituted objects, the unconstituted objects are also refuted. 133 |