सामग्री पर जाएँ

पृष्ठम्:मूलमध्यम-कारिका (६-७ प्रकरणे).djvu/१५३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

संस्कृतपरीक्षानाम सप्तमं प्रकरणम् १२८ If on the other hand it is stated that destruction is never destroyed then it is to described as Avinasta (i.e. an object devoid of the characteristics of destruction ). If it be so, then it will not be able to destroy others. The illustration of Utpada may be mentioned here. ॥ 32 ॥ उत्पादस्थितिमङ्गानामसिद्ध नास्ति संस्कृतम् । यदा यथोतोन न्यायेनोत्पादस्थितिभङ्गा एव निषिद्धाः। तदा कुतः संस्कृतं वस्तु तविशेषणलक्षणमप्यस्तीति ॥ अनाह, विद्यते एव संस्कृतं तत्प्रतिपक्षासंस्कृतसद्भावात्। उच्यते स्यादेवं यद्यसंस्कृतमेव स्यात्। यस्मात्। संस्कृतस्याप्रसिद्धौ च कथं सेत्स्यत्यसंस्कृतम् ॥३३॥ अत्रैके आकाशप्रतिसंख्यानिरोधनिर्वाणान्यसंस्कृतानीति कल्पयन्ति । अपरे शून्यता तथतालक्षणामसंस्कृतां परिकल्पयन्ति। तदेत्सर्व संस्कृतस्याप्रसिद्धौ सत्यां नास्त्येवेति स्पष्टमादर्शितम् । अत्राह, यदुत्पादस्थितिभङ्गा न सन्तीत्यवधारितं यत्तोंदमना- वरणाज्ञानिना मुनिना संस्कृतस्य भिक्षव उत्पादोऽपि प्रज्ञायते व्ययोऽपि स्थित्यन्य (था) त्वमपि इत्युदाहृतं तत् कथं वैदितव्यमिति । उच्यते- मजुव्याख्या ॥ साम्प्रतं प्रकरणप्रतिपाद्यार्थमुपसंहरबाह उत्पादेति । उत्पाद- स्थितिभङ्गाः संस्कृतानां लक्षणमिति वादीनामभिप्रायः। तत्र निपुणतम- विश्लेषणेन विचारचातुरोमाविस्वत्य प्रतिपादितं यत् उत्पादस्य स्थितः विनाशस्य च खरूपमेव न साधयितं शक्यते। एवञ्चत् यैर्लक्षणैः संस्कृताः