सामग्री पर जाएँ

पृष्ठम्:मूलमध्यम-कारिका (६-७ प्रकरणे).djvu/१५२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१२८ मूलमध्यमककारिका नाथान्त: न तदापि तस्य विनाशरूपता एव न विद्यते इति स्वीकर्त्तव्यम् । तथा च वयं विनष्टः सन् कथमपर नाशयितुं शक्न यात्। तस्मात् विनाशः न स्वात्मान न वा पर' नाशयितं समर्थ इति प्रतिपादयन्नाह-न स्वात्मनेति। नाशस्य न नाशस्वरूपण स्वेनैव नाशः सम्भवति नाशस्य विनाशकान्तरसापेक्षत्वनियमात्, न वा अपरेण विनाशेन तस्य नाशः कल्पनीयः नाशस्य असत्रूपतया तस्य नाशासम्भवात् । सन् इति सर्वेषामेव सिद्धान्तः । तथाच सद्भिन्नो नाश: न कथमपि विनाश्यो भवेत्। तथाच नाशस्य अविनष्टत्वमायातम् । अविनष्टत्वेन च तस्य नाशरूपताहानिः प्रतीयते तस्मात् न विनाश: किञ्चिदपि नाशयितुं शक्न यात्। अत्र दृष्टान्ततया उत्पादं स्मारयन्नाह उत्पादस्यति। यथा उत्पादः न खात्मानं न वा परमुत्पादयितुं शक यात् अत्रापि तथा इति योजनीयम्। उत्पादविचारप्रसङ्गन प्रपञ्चितमिदमिति कृत्वा नेह विशद्यते ॥३२॥ ॥ stator-4718 97 #1 faare face faalè fafall fat*af faqe afaat #ta afico y atat ca faattaa faataie fentia 799 Faaratte 91 #fato 69 998 579 Peca 19931 CAT saati get1967 to faatat pe fpag 51 14 afaca otetta faqe telts afat7 tatayafaat #ta fata #| 4379 67 79167 faqe afato nae &c9 ali uz fasca petorica Teating उल्लथ कन्ना यांन। उनि यमन निटक सन्न ररेणा रा नाक ९नामन कान 1 791 669 ay chicae 675 79 atat faqê pat 979967 faad 11 45797 591 291 7787 I English Translation - It is to be observed whether Vinasa (destruction) itself is destroyed. If it is imagined as fit to be destroyed, then one destroyer of destruction is to imagined. That will involve the fault of infinite regress. If on the other hand it is stated as indestructible, then it will not be able to destroy others. Here the illustration of Utpada is to be cited.