सामग्री पर जाएँ

पृष्ठम्:मूलमध्यम-कारिका (६-७ प्रकरणे).djvu/१४८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१२४ मूलमध्यमककारिका असतः नाशः कथमपि न समुपयुज्यते । न हि कल्पनीयेन प्रतियोगिना क्वचिदपि अभावः प्रतिपादितो भवेत् । तथा सति कल्वनीयस्य हितोय- मस्तकस्यापि छेदनं सम्भवेत्। वस्तुगत्या तु न तथा। तस्मात् विद्यमानप्रतियोगिसापेक्षस्य विनाशस्य असत्प्रतियोगिकत्वासम्भवेन असतो विनाशो नैव समुपयुज्यते ॥३१॥ । states 57987898 faata to 9727 ayat alfon79 791 $16151 6719 78 fuata tfca utatas faata ay tal f atei 97atcas quite arata faatat (F10 pfaat peto 9777 ? ots94 95 ct featut Eta 707 ofey pay Font tota foy 115 utatas opfoy 6919789 peato 3 faatat no po शाटन। घोशन पखिरे नारे शन्न अखिन नरिणत मछविना कि मन कनिया €17, #179 * 1 otath wafer afgates i faatkan stat vafor 59 9981 afronto tap 787 79795: 67 93141715 मरेशान विना कन्नना नियोजन॥ ७ ॥ English Translation-That destruction of non-exis- tent objects is not possible is being proved now. Destruc- tion is possible of existing objects. How can destruction be possible of an object whose existence is illusory ? The purport is this, that existence of object is destroyed by des- truction. So destruction of existence is possible in case of objects having existence, and not in case of objects which do not exist at all. || 31॥ किं चान्यत्। यदि निरोधो नाम भावानां निरोधक इति कल्प्यते तस्येदानी किमन्यो निरोध इष्यते उत न। यदीष्यते तन्न युज्यते । न स्वात्माना निरोधोऽस्ति निरोधो न परात्मना ।