सामग्री पर जाएँ

पृष्ठम्:मूलमध्यम-कारिका (६-७ प्रकरणे).djvu/१४७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

संस्कतपरीक्षानाम सप्तमं प्रकरणम् १२३ बापव विनांगरे यन: मिक Por otroathe #13 #f1677 au एनना। || ७० ॥ English Translation-Now attempt is being made to undo destruction ( Vinasa ). Objects are of two kinds, Sat ( existing ) and Asat (non-existing ). Of them destruction of an existing object ( satvastu ) is not possible for an exis- ting object exists at all times, past, present and future. Destruction of an ever-existent object is not possible. Again destruction of a non-existing object is not also possible for destruction is not possible of an object which does not exist As a result destruction itself is not proved. ॥ 30 ॥ at all. इदानी असतोऽपि हि न भावस्य निरोध उपपद्यते । अविद्यमानस्याभावस्य न विनाशोऽस्ति वन्धयातनयस्येवाविद्यमानत्वात्। अत एवाह- न द्वितीयस्य शिरसः छेदनं मिद्यते यथा ॥३१॥ प्रसिद्धासत्त्वस्यैव नराणां द्वितीयस्य शिरसो दृष्टान्तत्वेनोपादानात् परिपूर्णतानिह यः सेति नोपात्तम् । तदेवमसतो भावस्य निरोधो न संभवति सतोऽपि न। यश्चोभयथापि न संभवति स केनात्मना स्थितः। नास्ताव निरोध इति प्रतीयताम् । मञ्जुव्याख्या ॥ साम्प्रतमसतोपि विनाशः नोपपद्यते इति प्रतिपादयन्नाह असतोपोति। नाशस्य किञ्चित् विद्यमानप्रतियोगिसापेक्षतया सर्वथाविद्यमानस्य