सामग्री पर जाएँ

पृष्ठम्:मूलमध्यम-कारिका (६-७ प्रकरणे).djvu/१४६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

यस्य शक्यते। शक्यते। १२२ मूलमध्यमककारिका नहि कदाचिदपि तदसद्भवितुमर्हति । सतश्च यदि विनाशः खीक्रियते तदा कादाचित्कत्वं सतोऽङ्गीकर्त्तव्यम् । सत्त्व च विद्यते विनष्टञ्च जातमिति युगपत् न समुपयुज्यते विनाशकाले विनाश्यवस्तुनः सत्तानङ्गीकारात्। तस्मात् यस्य विनाशः तस्य सत्त्व न कल्पनीयम्, च सत्त्व न वा तस्य विनाश: कल्पयितुं शक्य : । नवा हितीयः कल्पः सङ्गच्छते भावानामेव विनाशित्वनियमन असतां विनाशा- सम्भवात्। बन्धमापुत्रादीनां विनाशः क्वचिदपि न परिकल्पयितं तथा च न सतो विनाशः न वा असतो विनाशः प्रतिपादयितुं सत्त्वमसत्त्वञ्चापहाय न वस्तुतत्त्व किमपि श्रीमतामभिमतं विद्यते। विधैव च विनाशासम्भवप्रतिपादनेन वस्तुगतया असम्भावित्व विनाशस्य प्रतिपादितं भवेत् । एतदेवाह सतश्चेति। निरोधो भवेत् तदानी सत्त्व न विद्यते इति सर्वानुभवसिद्धम् । एवञ्च सति सतो विनाश: कथमपि न युज्यते तस्य त्रैकालिकनिरोधाप्रति- योगित्वात्। विनश्यतीत्यनेन सत्त्वविरोध्यवस्था प्रतीयते । भावत्वसमनियतसत्त्वस्य तहिरोधिरूपापत्त्यसम्भवेन सहिनश्यति इति नैव कथमपि युजाते। अभावश्च भावभिन्न इति सर्वषां सिद्धान्तः । नहि कदाचिदपि किञ्चिदस्तु स्वेतररूपवद्भवति । नहि कदाचिदपि गौः गोरन्यः भवति। तथाच भावात्मकं सहस्तु कथं नाम तद्भिन्न- मभावरूपं ग्रहीयात् । तस्मात् सहिनश्यति इति नैव वक्तुं युज्यते । सहिनश्यतीत्यत्र यदि सत्त्वविनाशयोरकत्वमेव पुनरङ्गो क्रियते तदा विनाशात्मकत्वात् न सत्त्व नवा भावात्मकत्वात् विनाशत्व च सम्भवति। यस्य तथा च state-26arca fatta netatt mea a 1515 | FAIT 460 #1613 78 478 78 faicae fouta 7531 faatat 1989 263 atau yo, sfats 992 atata cata cat atata are gua1 शिक्षक म९ वस्तु बना रुन्न । पान्पत मनन विना कान कमरे क बना कना यबिना। 198737 fatae 789 78 #19 gigi ata oteta faaltat