सामग्री पर जाएँ

पृष्ठम्:मूलमध्यम-कारिका (६-७ प्रकरणे).djvu/१४१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

संस्कृतपरीक्षा नाम सप्तमं प्रकरणम् ११७ an object produced is subject to Sthiti (existence). Now the question is : Does Nirodha take place with reference to an object which is existing or to an object which is non- existing ? It is known in common experience that an object which is existing at a certain moment, cannot be destroyed at that very moment for existence and destruction are contradictory. It is not possible to imagine that an existing object has its Niroda. On the other hand whatever is non- existing is baseless like the son of a barren woman. Therefore its Nirodha is never possible. It comes to this that Nirodha is possible neither in the case of an object which is Sthita or one which is Asthita. || 27 ॥ a किं चान्यत्। इह यदि निरोध: स्यात्. स तयैवावस्थया तस्या एवाव- स्थायाः स्यादन्यया वान्यस्या अवस्थायाः स्यात् । सर्वथाच नोपपद्यते इति प्रतिपादयन्नाह- तयैवावस्थयावस्था न हि सैव निरुध्यते । अन्ययावस्थयावस्था न चान्यैव निरुध्यते ॥२८॥ 1 । तयैव तावत्क्षोरावस्थया सैव क्षौरावस्था न निरुध्येत, स्वात्मनि क्रिया- विरोधात्। नाप्यन्यया दध्यवस्थया क्षोरावस्था निरुध्यते। यदि हि धोरदध्यवस्थयोर्योगपद्य स्यात् , स्यात्तयोविनाश्यविनाशकभावः, न तु दध्यवस्थायां क्षीरावस्थास्ति । यदा च नास्ति तदा कामसती विनाशयेत्। यदि विनाशयेत् खरविषाणतीक्ष्णतामपि विनाशयेत् । तस्मादन्ययाप्यवस्थया नैवान्यावस्था निरुध्यते । अनाह, यद्यपि तयैवावस्थया सैवावस्था अन्यया न्यावस्था न निरुध्यते । तथापि क्षोरावस्थायास्तावविरोधोऽस्ति । ततश्चोत्पादोऽपि स्यादिति । उच्यते, अहो बतातिजड़तामात्मनो भवान् प्रकटयति । पूर्वोक्तेन ब्यायन, वावस्थया- ननु च