सामग्री पर जाएँ

पृष्ठम्:मूलमध्यम-कारिका (६-७ प्रकरणे).djvu/१४०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मूलमध्यमककारिका अस्थितस्याभावस्याविद्यमानस्य निरोधो नास्ति । इति सर्वथा नास्ति निरोधः। मजुव्याख्या ॥ साम्प्रतं स्थितस्यापि विनाशासम्भवं प्रतिपादयन्नाह स्थितस्येति । विरोधस्तावत् कस्य, स्थितस्य अस्थितस्य वा। न च आद्यः कल्पः सङ्गच्छत। स्थितिनिरोधयोविरोधात्। यत्र स्थिति: न तत्र निरोधः यत्रापि निरोधः न तत्र स्थितिः। यदि स्थितिकाले एव निरोधः सन्भवेत् तदा तिष्ठति निरुध्यते इति युगपदेव प्रयोगहयं प्रसज्य त । न चैतदेवम् । तस्मात् स्थितस्य निरोधः इत्येव कथमपि वक्तुं न युज्यते । अस्थितस्य संस्कृत- लक्षणान्तर्गतस्थितिशून्यस्य इति यावत् । तथाविधस्य च भावस्य संस्कृतत्वमेव नास्ति । न हि असंस्कृतस्य निरोधः भवतापि कल्पयितुं शक्यते। यदि तु सर्वथा स्थितिशून्यस्य अर्थात् सत्तारहितस्य वन्ध्या- तनयादिवदलोकस्यैव अस्थितत्वमिष्यते न तदापि तत्र निरोधः सङ्गच्छत असतां निरोधासम्भवात् ॥ २७॥ state-57 165 facsita 7 991 60651 735 9atzera 970 fpfo peties tau afatis ! tega atas fpfosila u date atata fata i 42 RETOTE 43 67 fac satcera fatate og perayotgo gaitata fatata 11 GT3 78 675 F10 FEU CHE 70% 673 #169 frase 3 11 561571 49 fpfo 998 faara Satan 1946 i quali fo 917eta falcata a 501 F91 791 569 all ste1 Titu utki ofagara tette qutajaliwa 70 vai 2 qala 9717era facuta 7419 169 1681 og fzo atreo 6 12 18178 fazata pera ace 1 ॥२१॥ English Translation :-Nirodha is being refuted in a different fashion. In the definition of constituted object there is mention of Sthiti. It is proposed to be stated that