सामग्री पर जाएँ

पृष्ठम्:मूलमध्यम-कारिका (६-७ प्रकरणे).djvu/१४२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

११८ मूलमध्यमककारिका मजुव्याख्या ॥ साम्प्रतं च विनाशपदार्थमेव खण्डयितुमारभते। विनाशः खलु कचित् निरन्वय ध्वंसमेव साधयति यथा घटनाशादौ। क्वचिच्च पूर्वा- वस्थाविनाशेन अवस्थान्तरमापादयति यथा क्षौरभावविनाशेन दधि- भावापादनम् । तत्र निरन्वयविनाशस्तु प्रागेव विनाश्यवस्तुयोगासम्भव प्रतिपादयता खण्डितः। अवस्थान्तरविनाशोऽपि साम्प्रतं खण्यते । यत्र पूर्वावस्थाविनाशेन अपरा अवस्था जायते तत्रायं प्रश्नः। वि पूर्वावस्था स्वयमेव विनश्यति अथवा अपरयावस्थाया सा विनश्यते ? प्रथमे कल्प क्षोरावस्थाविनाशानन्तरं दध्यवस्थायाः धर्मीभूतस्य वस्तु- नोऽपि विनाशोऽङ्गोकर्त्तव्यः । न हि क्षोरावस्थामपहाय दध्यवस्थायाः धोभूतं किञ्चिदुपलभामहे। तस्मात् क्षौरावस्थाविनाशसमकालमेव तदवस्थाश्रयोभूतस्य धम्मिणोऽपि विनाशनियमात् न तदनन्तरं दध्यवस्था युज्यते। यदि तु क्षीरावस्थानाशसमकालमेव दध्यवस्था इति परिकल्प्य त तदापि तयोः पौर्वापर्यमस्ति नास्ति वा इति प्रश्नः। यदि पौर्वापर्य- मङ्गोक्रियते तदा क्षौरावस्थाविनाश: पूर्व दध्यवस्था तु अनन्तर- मित्यायाति। तत्रापि समान एव विचारः स्यात् क्षीरावस्थाविनाशान्तर भाविन्याः दध्यवस्थायाः धर्मित्वेन किमपि तत्र न लब्धं शक्यते । पौर्वाप नास्तीति चेत् तर्हि युगपदेव अवस्थाहयप्रसक्तिः दुष्परिहरणीया ॥ २८ ॥ stater---raamat e 217167II #14 269 faata 219091 Pla वन्याउरत न उसविन ना कवन विनागाबरे घछिन। थारक यमन घठेश्वरम । catete di 77813 faatc"FC9 7731805 TSG 699a कौनावछ। विनष्ठे रश्ना नविकालत पाविजीव रुन्न । ciutata faata 96 भूक्तरे दिनाना वाटछ। विौन खकारजन विना मनात पथन बाटनाहन। शेडछ। पाटन बी १३ ८य कान कठि अवछ। निखरे निजाक विनष्ठे कान अथवा अन्य पावछ। बाजा विनष्ठे रुन्न । निटकरे निषाक विनष्ठे कान रे। 21 791 790 16 7170 faatca 71119altfe69 TSafeFIGTE