सामग्री पर जाएँ

पृष्ठम्:मूलमध्यम-कारिका (६-७ प्रकरणे).djvu/१३२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१०८ मूलमध्यमककारिका should be regarded as Asraya ( shelter ) of Sthiti. As the Anirudhyamana object is eternal ( nitya ), the existence of constituted object-relationship is not possible there. In that case an Anirudhyamana object is to be regarded as Asraya of Sthiti. But as such an object is subject to destruc- tion, Sthiti is not possible with reference to the object. So a constituted object cannot be the Asraya of Sthiti. Il 23 1 अपि च जरसा मरणेन च सर्व एव भावाः क्षणमपि न त्यज्यन्ते। यदा चैतदेवं तदा जरामरणविरोधिन्याः स्थितिभविषुप्रवृत्त्यवकाश एव नास्ति, इति प्रतिपादयन्नाह- जरामरणधर्मषु सर्वभावेषु सर्वदा । तिष्ठन्ति कतमे मावा ये जरामरणं विना ||२४|| के हि नाम जरामरणरहिता भावा येषां स्थितिः स्यात् । तस्मानास्त्येव स्थितिरित्यभिप्रायः। भवति। मजुव्याख्या ॥ पूर्वश्लोकस्यैवोपसंहारमाह जरामरणति। सबै खलु भावाः जातिजरामरणशोलाः इत्येवं सिद्धान्तः। तत्र च जातिर्जन्म उत्पाद इति यावत्। तथा च ना त्पत्तिक्षणे वस्तु तिष्ठतीति प्रयोगो न च युगपदेव घटः उत्पद्यते तिष्ठति च इति क्वचिदपि प्रयोगो लोके । तस्मात् जात्युत्तरकाले एव स्थितिः सम्भावनीया किन्तु जात्यनन्तरमेव मरणाक्रान्तानां वस्तूनां कथं नाम स्थितिः सम्भवेत्? तदा तु जीर्यते म्रियते वा इत्येवं प्रयोगो भवितं शक्यः, न तु तु स्थितिव्युत्पादकः तिष्ठतीतिप्रयोगावकायः सम्भवति । तस्मात् परिकल्प्यमानेयं स्थितिः नैव युज्यते ॥ २४ ॥ ।