सामग्री पर जाएँ

पृष्ठम्:मूलमध्यम-कारिका (६-७ प्रकरणे).djvu/१३१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

संस्कृतपरीक्षा नाम सप्तमं प्रकरणम् १०७ भवद्भिरङ्गीकृतम्, अनिरुध्यमानस्य संस्कृतभावलानुपपत्तेः। परि- कल्प्यमाना चेयं स्थितिः संस्क-तानामेवेति नियमादनिरुध्यमानस्य नेयं गान स्प्रष्ट शक्नुयात् । सुतरां निरुध्यमानस्यैवेयं परिकल्पयितु युज्यते, तत्तु न युज्यते, आश्रयस्यैव तदानी' नाशात्। निरुध्यमानक्षण तु यदि स्थितियुक्तमिव स्यात् तदापि निरुध्यमान: तिष्ठतौति नैव प्रयोक्त युज्यते, पूर्वमेव स्थितियुक्ततया पुनस्तिष्ठतीति तत्कथने पुनरुक्ति- दोषप्रसङ्गात्। अतः कथमपि स्थितिनिरुध्यमानमात्रयितुं न शक्नोतीति प्रतिपादयन्नाह स्थितिरिति । तथाहि निरुध्यमानस्य खाब्यबहितो- त्तरक्षणनिश्चितनिरोधस्य भावस्य स्थितिर्न युज्यते, यतः खाव्यवहितो- त्तरक्षण खस्य विनाशात् आश्रयाभावादेव स्थितिर्न सिध्योत । निरुध्यमानक्षणे तु स्थितिरिति चेत् नैतद् युज्यते, तत्क्षणे स्थितियुक्तस्य पूर्वमेव स्थित्याक्रान्तत्वमङ्गोकर्त्तव्यमिति न तदानी पुनस्तिष्ठतीति प्रयोगो युज्यते पुनरुतिप्रसङ्गात् । यश्चानिरुध्यमानः स खलु न संस्कृतभावत्वेन कल्पयित' योग्यः, उत्पादस्थितिभङ्गयुक्तानामेव संस्कृतत्वनियमात्। तथाच निरुध्यमानस्य संस्कृतभावत्वाभावेन तत्र संस्कृतभावसम्बन्धिनी स्थितिः कथं पदं विदध्यात्। तस्मात् न कथमपि स्थितिः सम्भवतीति तात्पर्यम् ॥ २३ ॥ Stater-99769 fpfo feu (TT6 I 785aata Tsqa FGTS 99 atata fara sate #99719 pfsentat i qe11a cu ce a fardata व शिज्नि बाध्य रशेव बथता पनिवामान व रिडिन अधिन रशेव । निधागान बज्छ निज वनिना मस्कृत शनार्थ-मन्चटकन हिलि मथापन मछव Hei goat fafuata 7867 faros al afaco 2671 Po falfaTM 73 fraton peata Saaret 1965 fpfo 757 2081 yugte Hero of faros ato 9703 711 English Translation-Sthiti ( existence ) is being refuted here in a different manner. The opponent proposes to state that a constituted object exists after origination. The question is : which either of the two objects Nirudhyamana ( the object that is to be obstructed ) and Anirudhyamana, -