सामग्री पर जाएँ

पृष्ठम्:मूलमध्यम-कारिका (६-७ प्रकरणे).djvu/११५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

संस्कृतपरीक्षा नाम सप्तमं प्रकरणम् 28 of the theory of Pratityasamutpada may be without any hesitation. I 16 ! अनाह। यटुक्ता उत्पद्यमानमुत्पत्ताविद न क्रमते यदा । कथमुत पद्यमान तु प्रतीत्योत पक्तिमुच्यते ॥इति। तदयुक्त यस्मादिदमुत्पद्यमानमित्येव सभवति । तथाहि घटोत्पत्ति प्रतीत्य घट उत्पद्यमानो भवति। त चोत्पद्यमान- मुत्पाद उत्पादयतीत्युच्यते। एतदप्ययुक्त, यस्मात्- यदि कश्चिदनुत्पन्नो भावः सविद्यते क्वचित । उत्पद्यत स कि तस्मिन् भाव उत्पद्यतेऽसति ॥१७|| यदि कचि दनुत्पन्न उत्पादात् पूर्व घटोनाम क्वचित् संविद्यत स उत्पत्तिक्रियां प्रतीत्योत्पद्यते। नचैव कश्चिदुत्पादात् पूर्व क्वचिदस्ति । तस्मिन्नसतिघटे किमुत्पद्यते । अथ स्यात्, यद्यप्युत्पादात् पूर्व घटो नास्ति तथाप्युत्पन्नः सन घटसंज्ञां प्रतिलप्स्यते। तद्भाविन्या सज्ञया न दोष इति । एतद प्ययुक्ताम्। यदि यत्पत्तिक्रिया प्रवर्त्तत तदा वर्तमानीभूतो भावो घटाख्यां प्रतिलभत। यदा वनागतभावास बन्धेन क्रियाया अप्रहत्ति- स्तदा कुता वर्तमानता। अथाघटाश्रयेण क्रिया प्रारभ्येत, तव्य योऽसावघटः स कि भवितुमर्हति पट उत नैव किचित् । यदि पट उत्पद्यमानः स कथं उत्पन्नः ( सन ) घटो भविष्यतीति अथ नैव कि चित्, कथं तदाश्रया क्रिया प्रवर्त्तते, कथं वा स उत्पन्नः सन घटो भवेदिति सर्वथा भावितत्वकल्पनाऽप्ययुक्ता। तस्मादुत्पद्यमानमप्युत्पादो नोत्पादयतीति सिद्धम् ॥ तह- । १ .