सामग्री पर जाएँ

पृष्ठम्:मूलमध्यम-कारिका (६-७ प्रकरणे).djvu/११४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

2. मूलमध्यमककारिका तहि प्रतीत्यसमुत्पादनापि कोऽपि स्वभावविशेषः व्यवस्थापयितु न शक्यते इति कृत्वा निःस्वाभावानामेव प्रतीत्यसमुत्पादः अस्माभिराद्रि- यते । तथाच नि:स्वभावमेव सर्व प्रत्येतीति निस्वभावमेव प्रवर्त्तते इत्य- स्माकं सिद्धान्तः । एतदेव कथयति प्रतीत्य यद्भवतीति । यदि किञ्चित्व- भावं वस्तु स्यात् तदैव तस्य उत्पद्यमानत्वसम्भवेन प्रतोत्यसमुत्पादः न तेषां सङ्गतो भवेत् । निःस्वभावचे हस्तु तर्हि सर्वदैव तेषां निःस्वभावत्वात् प्रतीत्यसमुत्पादः सुलभ एव स्यात्। तस्मात् न वौद्धसिद्धान्तहानि- रिति ॥१६॥ stater-2017 Rea Fal CTE o pata farsaint 93 79 aface 973a 9 Tefforcat 26.7 fata atat9173 परशन्न रश्ना यान। stets Jade817 Estata teltsitor fratres i poate calate patcat tage stat atufaf got778917 palet कब्रिटवन किक्रटन? देशज उखान पाहावा नचाउजून वनिप्छन प्य यौजा 998917 767 pat sutaTICAT Fo ofteta 963 i 17% % 17787917 operat pa 7013 ( parts facut pla potafafare) 78 Otai pita a GU448917 195 esta at, F139.78 at the cpta a deafe afgetha F21 789 128 4449 73 fa:757a Sate #19 #fato एशेव पदर पेनल चौकाज कब्रिटन थोडामग्लान निरीक्ष मिक रमेव ॥२७॥ English Translation :-The opponent may now take a different position by stating that if the act of origination is refuted then evidently the theory of Pratitya samutpada is refuted. But this theory is accepted by Tathagata. How is it then, the Madhyamikas, themselves being Buddhists, have gone to the extent of refuting this respected doctrine ? On this observation Nagarjuna says that his intention is far from refutation of the esteemed theory of Dependent Origination. The theory of Pratityasamutpada will not be justified fully if an object is regarded as Sat (ever-existing) or Asat ( non-existing, ) for, to establish the origin ( utpadana ) of an object, Sat or Asat, is not possible. What is to be admitted is this that an object is devoid of any characteristic (Nih svabhava). Then the acceptance