पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/९७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

८८ भाट्टालङ्कारसहितमीमांसान्यायप्रकाशे- आप च कर्मस्वरूपविधिस्तत्र स्वीकार्यो यत्र कर्मणो रूपमुपलभ्यते । यागस्य च द्वे रूपे-द्रव्यं देव ता चेति । “सोमेन यजेत' इत्यत्र यद्यपि देवता नोपस लम्यते सोमयागस्याव्यक्तत्वाद् , अव्यक्तत्वं च स्वार्थ- चोदितदेवताराहित्यम, न तु देवताराहित्यमात्रम् , “ऐ- न्द्रवायवं गृह्णाति"इत्यादिवाक्यविहितग्रहणदेवतानांस-- त्वात, ग्रहणार्थाभिरपि देवताभिः प्रसङ्गतो यागोपकार- स्य क्रियमाणत्वात्, तथाऽपि द्रव्यमुपलभ्यत एव, ते- नापि यागस्वरूपं ज्ञातुं शक्यमेव । “ज्योतिष्टोमेन न्यायेन (१)रूपवति वाक्ये यागोत्पत्तिरुचिता इति विवक्षितम्, सोम- वाक्ये देवताया अश्रवणादैन्द्रवायवादिवाक्येषु द्रव्यदेवतोभयत्र- वषाचेष्वेव यागोत्पत्तिराश्रीयतामिति शङ्का निराकुर्वन्ननुवदति यद्यपीति । न चन्द्रवायवादिवाक्येषु यागार्थतया देवताः प्रीयन्ते येन तत्र यागविधिराशयेत । अतः सोमवाक्ये दे। वाप्रवणाभावो यागार्थदेवताभावाद् , न वाक्यान्तरविहितदे- मलादित्याशयवानाह अव्यक्तत्वादिति विसमागमाचे यागानुष्ठानासम्भवाद्यागमनुमाय तदनुवादेन तेषु देवताविधिराश्रयणीयः, पेषणस्येव “पूषा प्रपिष्टभागः" इत्यत्रा- व आह अव्यकत्वं चेत्यादिना । ग्रहणार्थतया विहि-' बदेवतानां वागावासायां यागस्य देवताकालायां यागार्थत्वं (१) वेदव्यश्रुतः कर्म रूपभूयस्त्वेन विधेयतयाऽवगन्तव्यम् का यजुर्वेदसामवेदको श्रुतस्य ज्योतिष्टोमस्य यजुर्वेदे द्रव्यदेवत- सावधादिष्यत्वं सामवेद तदभवणाद् गुणविध्यर्थोऽनुवाद इति नि. । ननु दै. 2.1 बायो उदित्यर्थः।