पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/९५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भाहालङ्कारसहितमीमांसान्यायप्रकाशे- अत एव “जातपुत्रः कृष्णकेशोऽग्नीनादधीत" इत्यत्र 'आधानानुवादेन जातपुत्रत्वकृष्णकेशत्वविधाने वाक्यभेदात्पदद्वयाभ्यामवस्थाविशेषो लक्ष्यते' इत्युक्तम् । तस्मादाक्यभेदप्रसक्तौ लक्षणैव स्वीकार्या । तस्मात "सोमेन यजेत इत्ययमेवोत्पत्तिविधिन "ज्योतिष्टोमेन" इत्ययं गौखलक्षणवाक्यभेदापत्तेः । किञ्च “सोमेन यजेत इत्यत्र यागविधाने श्रुत्यर्थ- विधानं स्यात. गुणविधाने तु वाक्याविधानम् । तच्च श्रुत्यर्थविधानसम्भवे ऽयक्तम् । यथाऽहुः- “वास्यार्थविधिरन्याय्यः श्रुत्यर्थविधिसम्भवे” इति । वाक्यार्थः पदान्तरार्थ इत्यर्थः । “ज्योतिष्टोमेन' घसक्वेरिति चेन्न' विधेयतावच्छेदकवैशिष्टयस्य वाक्यलभ्यताम- फित्व तत्सम्भवात् । एवं च उत्पत्त्यादिविधिव्यापारेषु द्वित्रिचा. सल्याच्यापारकत्वेन तब तद्विधीनां सांप्रदायिकैर्व्यवस्थाप. सायाधिोत्पत्तिविधिकल्पना भवतीत्याशयः । द्वयाभ्यामि. ति । नासपुत्रकृष्णकेशपदयोः प्रत्येकमनेकपदात्मकताशयम् । कितिधात्ययस्य विशिष्टरूपेण विधाने हि विधेयतावच्छेदक. स्य वाक्यलम्यत्ती विधेयं श्रुत्या लभ्यते गुणविधौ विधेयता. बच्छेदकविधेययोहमयोरपि वाक्येनैव लाभ इत्याशयः । इदमपि - (१) जातपुत्रकृष्णकेशेतिपवयस्यैकस्यैव सत्वेन द्विवचनानुपया णिमित्येदमुच्यते । जातपुत्रतिपदद्वयात्मकमेकं पदं कृष्णकेशति पदयात्मकमपरमितिपदद्वकारतयाभिप्रायिकोकोक्तिरिति भावः ।