पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/९१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

८२ भाट्टालङ्कारसहितमीमांसान्यायप्रकाशे- इति वाच्यम् । तस्याधिकारविधित्वेनोत्पत्तिविधित्वा- नुपपत्तेः । कर्मस्वरूपमात्रबोधको विधिरुत्पत्तिविधिः । तस्येति । प्रकृतयागानामेव फलसम्बन्धपरतया सम्भवद्गतिकस्स नापूर्वकर्मविधित्वं सम्भवतीत्याशयः । कर्मेति । तत्स्वरूपयो- धकतामात्रं ह्युत्पत्तिविधित्वमिति योजना । तच्चोक्तन्यायेन सो- मवाक्ये एव सम्भवतीति भावः । सोमवाक्ये दूरस्थाविहितद्रव्यकविश्व जिदायनु- वादेन सम्भवद्विधरुपादेयसोमगुणस्य न स्ववाक्ये मोत्पत्तिपरताऽऽक्षेपकत्वं सम्भवति, सम्भवति तु अनुपादेयफल. सम्बन्धपरज्योतिष्टोमवाक्ये विश्वजिदाद्यविपरिवृत्या तद्भिभक- मोत्पत्तिपरत्वम्, अनन्यथासिद्धानेकवैकृतलिङ्गवशेनाग्नीषोमीयादी- नां फलसम्बन्धाभावनिर्णयात् । अभ्युपगम्यते हि लिङ्गवशादेव स्वरसामस्वतिदेशनिर्णयः(१),न त्याग्नेयादिवचोभिः कापि गुणवि- अथ (१) गवामयने "अभितो दिवाकीत्यै स्वरसामानः” इति क्ष । तत्रत्यमासषटमध्यवर्तिनः प्रधानभूतस्य विषुवदित्याख्या ठस्य दिवाकर्त्यमित्यपरं नाम । तस्य पुरस्तात्पश्चाश्च स्वरसा- मास्यास्रयोऽहर्विशेषा मिलिताः षट् भवन्तीत्यर्थः । स्वराज्यानि सामानि यत्रति स्वरसामशब्द्व्युत्पत्तिः । तेषु च ग्रहसातत्यादयः केन्चन धर्मा विहिताः । अन्यत्रापि "पृष्ठयः षडहो द्वौ स्वरसामानो" प्रति अयते । तत्र संशयः-एतयोगांवामयनिकस्वरसामविकारत्वं न वेति । तत्रातिथ्येष्टिविधिगतवैष्णवशब्दवदस्यापि स्वरसामश म्दस्य सामरूपगुणविधायकत्वेनानतिदेशकत्वान्न तद्विकारत्वमिति प्रास सद्धान्त अनन्यगतिकलिङ्वशादेतयोस्तद्विकृतित्वमिति । तथाहि उका- टहे त्रिवृत्पञ्चदशसप्तदशादित्रयस्त्रिशान्तं स्तोमषटम् आद्ये षडहे क्रमे बचोदकतः प्राप्तम् । तत्र तृतीयष्ठदिवसगतयोः सप्तदशत्रयशि- योज्यत्यासं विधाय सप्तमाष्टमयॉरहोः सप्तदशस्तोमं सिद्धवत्कृत्वा पि: वन्त्येष्वहस्सु सप्तदशस्तोमनरन्तयमर्थकारन, "प्रयाणां .सप्तदशाना