पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/८५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

3 7 भाहालङ्कारसहितमीमांसान्यायप्रकाशे- श्रितः स्यात् । विशिष्टविधौ चागत्या तदाश्रयणम् । किं च भवतु श्रुत्यन्तरकल्पनम् , तथाऽपि त- सहकृतः प्रत्यक्ष एवं विधिर्धात्वर्थाङ्गत्वेन गुणं विधत्ते, उत कल्पितं विध्यन्तरम् । कल्पितमिति चेन्न, श्रुतविधेय॑र्थतापत्तेः । न हि तेन तदा गणो विधीयते, कल्पितविध्यन्तराङ्गीकारात । नापि धात्वर्थः । तस्य वचनान्तरेण विहितत्वात् । अथ श्रूयमाण एव विधिः कल्पितश्रुतिसहकृतो धात्वर्थाङ्गत्वेन गुणं विधत्ते इति चेत् ,तर्हि तत्र कथं धात्वर्थस्यान्वयः ? । करणत्वेनेति .चे- न, अन्वयानुपपत्तेः । न हि सम्भवति दना होमेनेत्य- न्वयः साध्यत्वेनान्वयो दध्ना होमं भावयेद्' इति चेत्,न। तथा सति अनुवादेऽपिधात्वर्थःकरणत्वेनैवान्योत'इत्येत- दुपेक्षितं स्यात् । विवक्षितवाक्यार्थश्च विनैव मत्वर्थलक्षण- याऽङ्गीकृतः स्यात् । तस्मान्न गुणविधौ मत्वर्थलक्षणा । यत्तु विधाने वाऽनुवादे वा' इति वार्तिकम्। तत् प्र- तीतिमवलम्ब्य. न वस्तुगतिम् । तथा हि-यावद्धि “अग्निहोत्रं जुहुयाद” इति वाक्यं नालोच्यते, केवलं “दना जुहोति इति वाक्य वायकल्पनमभिप्रेत्य तस्याइति । तर्हितत्रेति । कल्पितश्रुत्य- यान्वितविधिबोधावसरे किं करणत्वेनैवान्वयं वदसि अन्यथा वे-