पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/७६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सोमस्यतिकर्तव्यतात्वेनान्वयनिरासः । "नावान्तरक्रियायोगादृते वाक्योपकल्पितात् । गुणद्रव्ये कथम्भावैर्गृह्णन्ति प्रकृताः क्रिया॥इति”। तदेतदने वक्ष्यामः। किं च “सोमेन यजेत” इति हि यागस्योत्प- त्तिवाक्यं नाधिकारवाक्यम् । “ज्योतिष्टोमेन स्व- र्गकामो यजेत” इत्यस्याधिकारवाक्यत्वात् । उ- त्पत्तिवाक्ये च नेतिकर्तव्यताकासा, इष्टविशेषाकाङ्क्षाक- लुषितत्वेनेतिकर्तव्यताकाङ्क्षाया विस्पष्टमनुत्थानात् । र्देशः, अबाधितपथमबोधादेव सोमादेविधेययागफलभावनान्वयम- नपेक्ष्य यागाङ्गत्वसिद्धेः । तत्र श्रुतेन यजेतेत्यनेनान्वयं प्रति निराकाससोमेनतिपदकल्प्यपदान्तरान्वयं पापयितुमुचितावशि- ष्टविध्युत्तरकालं तु समापतन्ती विशेषणविधिकल्पना न दोषा- य फलमुखत्वादित्याशयः । अग्रे-प्रकरणनिरूपणावसरे । ननु मा भूसिद्धस्य सोमस्येतिकर्तव्यतात्वं तदनुरक्तप्रत्ययार्थस्य तु दध्यनुरक्तकारकस्य फल भावनाकरणत्ववत्संभवति फलभा. वनेतिकर्तव्यतात्वमत आह-किश्चेति । न तावत्प्रत्यय. वाच्यकारकस्येतिकर्तव्यतात्वसम्भवः, क्रियासाधनात्मना तृती. याभिहितस्य क्रियायामभेदान्वयायोग्यत्वादिति दर्शयितुं प्रकृत- स्यापि सोमवाक्यस्य निर्देशपूर्विका हिशब्दोक्तिः । यदि प्रत्यय लक्षिता सोमकरणिका भावना तत्वेनान्वेतीत्युच्येत तन्निराक- रणायाह-नाधिकारेति । उत्पत्तिवाक्ये, तन्मात्रपरे वाक्ये । आकाझेत्यनन्तरं तदवयमाक्षिपतीति शेषः । ननूत्पत्तिवाक्यगता- नामपि नाम्नामितिकर्तव्यतार्थकत्वं सप्तमान्त्ये ऽभ्यधायि, तत् क- थमसत्यां तत्र तदाकासायां स्यादत आह-विस्पष्टमिति ।