पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/७३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भाहालकारसहितमीमांसान्यायप्रकाशे- क्षणानुपपत्तः तादृशबोधसिद्ध्यै विध्यन्तरकल्पनाच्च । किन्तु शास्त्रा- न्तराद्यागप्राप्तिमालोच्य यागविधिपरत्वेन निर्णीतस्य वचसोया- गमुद्दिश्य सोपविधिपरत्वाबोधात् इत्थंचैन्यादिष्वप्या, सोमवतेति लक्षणयापि च जायमानबोधे प्रथमावगतस्य लिङ्गादिविशि- ष्टकरणत्वस्य भानात्सोमकरणकनेतिलक्षणायामिव सम्भव. ति विघयतावच्छेदकतया संख्याकारकयोर्विधेयत्वोक्तिः सोमस्य देवतात्वाप्रसक्तिश्च सम्भवति च प्रथमबोधमनुसृत्य लिङ्गसंख्या- जातीनां कारकद्वारेण क्रियान्वयित्वव्युत्पादनं, नोकपशुकर- मकेनेति लक्षणायामपि लिङ्गादेः क्रियारूपभावनान्वयोलभ्य. ढे च द्वितीयान्तादिगुणपदेषु लक्षणास्वीकृतेति सोमेनेत्यादिषु तथा स्वीकार्या, उद्भूतशक्त्यात्मनाऽवगतस्य क्रियान्वययोग्यस्य करणत्वस्य यागान्वययोग्यानुभूतशक्त्यात्मनोपस्थितिकल्पनागौ- स्चात् तादृशोपस्थितिकल्पनापूर्वक लक्षणोपस्थितयागान्वयक- बनातोऽनुशासनसिद्धत्यंभावनाभावार्थत्वाश्रयणेन तदन्वयस्वी. कारौचित्याच्च । “त्रिवृता यूपं परिवीय" "पृष्ठैरुपतिष्ठते" इत्यादौ त्रित्करणकेन परिव्याणेन पृष्ठकरणकेनोपस्थाने नेत्येवमर्थ स्वी- चंता परोपन्यस्तत्थंभावार्थत्वपरिहाराय कारकविभक्तलीयस्त्व. कक्नानुपपत्तेश्च उपपदविभक्तेहि ततोदौर्बल्यं पदान्तरमपेक्ष्यार्थ- बोषकत्वादमुख्यार्थत्वात् अश्रुतक्रियागर्भान्वयबोधकत्वाद्वा त्रि- करणकेनेति बोधयन्त्यां तृतीयायां च त्रयमप्येतदविशिष्टं अनु- शासना सिद्धकल्पनाश्रयणं परमधिकं, द्वितीयांतादिगुणपदेषु त्वमसा प्रत्यये लक्षणाश्रयणं धातुना करणोपस्थापितस्य मत्वर्थ- स्व कर्मत्वाद्यनन्वयित्वात् । यदि च प्रकृतिसंजातबोधस्य पुंसः प्रययश्रव विरोधबुद्धि येत तदा स्यादसंजातविरोधित्वन्यायेन मत्वये लक्षणा, योहि जघन्यशब्दः स्वतोमुख्यशब्दोत्थबुद्धिवि- रूदा बुदिमादधाति स लक्षणया नेयः पया ऋगादिः, यस्तु