पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/७०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सोमस्येतिकर्तव्यतात्वेनान्वयनिरासः ।। करण्येन वैयधिकरणण्येन वाऽन्वयः सम्भवतीति । ननु यजेतेत्यत्र प्रत्ययाभिहितभावनायाः कर- णाकाङ्क्षायां यथा यागः करणत्वेनान्वेति तथेति- कर्त्तव्यताकाङ्क्षायां सोमस्येतिकर्तव्यतात्वेन भावना- यामेवान्वयो ऽस्तु, किं मत्वर्थलक्षणया इति चेत्-मै- वम् । सोमेनेति तृतीयया करणत्ववाचिन्या सोमस्ये- तिकर्तव्यतात्वानभिधानात् । तत्र यदीतिकर्तव्यता- तत्रान्योद्देशेन विधीयमानस्य करणत्वेनान्वयः स्वोदेशेनान्यविधावी- प्सितकर्मत्वेन उद्देश्यत्वविधेयत्वान्यतरनिर्णयात प्रागीप्सितानी- प्सितसाधारणविषयतात्मककर्मत्वेन,तस्मान यागीयतया प्रतीतभा- वेनायां युगपत् गुणफलान्वय इत्याशयः । आख्यातप्रतीतेयापार- सामान्ये हीत्थमित्यभेदान्वयित्वमितिकर्तव्यतात्वं ततश्चेतिकर्तव्य- तात्वेनान्वेतीत्यस्याभेदेनान्वेतीत्यर्थः फलितः नच सोमस्याभेदा- न्वय आख्यातार्थे सम्भवति कारकोपसर्जनत्वादित्याशयेनाह । नेति । ननु तृतीयवाभेदं बोधयतु ततश्च ज्ञाप्यमानभावनानिरू- पिताभेदतया भविष्यति सोमस्येतिकर्तव्यतात्वं तबाह । सोमे- नेति । इतिकर्तव्यतापदपवृत्तिनिमित्तस्याभेदस्यानभिधानादित्य- थः। ननु मत्वर्थलक्षणास्थानेऽभेदलक्षणैव स्वीकार्याऽत आह । तति । गुणइति । नावमिकमिदं सूत्रं यथा “अदितिः पाशान् प्रमुमोक्त्वे तान्" इति मन्त्रे प्राधान्येन प्रकाश्यायाः . पाशमोचन- क्रियाया अग्नीषोमीये सम्भवत्प्रकाशनत्वादसम्भवत्प्रकाशनम- पि बहुत्वमवयवाभिप्रायेण गुणत्वान्नीयते एवं प्रत्ययार्थ प्रधान- सया यथाश्रुतमङ्गीकृत्य गुणभूतार्थबोधकप्रकृतौ मत्वर्थलक्षणाऽन्या- 'य्यापि स्वीकार्येत्यर्थः ।