पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/६५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भाट्टालङ्कारसहितमीमांसान्यायप्रकाशे- यदि च वैयधिकरण्येनान्वयः, ! तत्र न तावत् 'यागेन सोमम्' इत्यन्वयः समानपदोपात्तत्वात्प्रत्यय- वाच्यफलभावनायां करणत्वेनान्वितस्य यागस्य सो- मकर्मकभावनान्वयानुपपत्तेः, यागस्य सोमार्थत्वाप- तेश्च । न चेष्टापत्तिः, अदृष्टद्रयापत्तेः । न हि या- त्सवोविशेषस्तमनन्तरं वक्ष्यामः । वैयधिकरण्येन-भिन्नकारकद्वारेण । समानेति । या. मस्य सोमसंस्कारकत्वं वदता हि सोमस्य फलभावनाकरणत्वं वाच्यं निष्फलस्य संस्कार्यवानुपपत्तेः एवं च यागसंस्कृते- र सोमेन फलं भावयेदिति निष्पन्नः श्रुतविधिः सो- मकरणिकां फलभावनां विधत्ते आर्थिकस्तु' यागकरणिका- मित्युच्येत समानाभिधानश्रुत्या च विधिभावनयोरन्वयोयुक्त इति श्रुतारूवातेन फलभावनैवाभिधीयते तत्र चैप दोष इत्याशयः । ननु स्वीक्रियत एव भवतापि श्रुतभावनाया अध्याहृतभाव- नाया वा घात्वर्थान्यकरणकत्वं वृतेन पुरोहितेन भावयेदित्यादौ, सन्यायः प्रकृतेपि अनुसतव्योऽत आह । यागस्येति । पुरोहिते पर्वतश्रवणात्तद्गतानतिरूपदृष्टार्थत्वलाभायुक्तं श्रुत्याऽर्थाद्वाऽध्यय- जस्व स्वाध्यायार्यत्वन्यायेन तादयं वरणस्य, नतु करणत्वेन श्रुतं यामजन्यदृष्टातिशयहीनं सोमं प्रति यागस्याङ्गत्वं युक्तमि- त्याका, । ननु भावनायाः करणाकाङ्क्षायां समानपदोपात्तोपि मानो न करणत्वेनान्वेति तत्र तृतीयाभावात् तृतीयान्तपदोपस्थि- बसोमस्व तु भावनाकरणत्वे अटियवगते यागस्य तादर्थ्यमेवो. विवामिति नानिष्टमत आह । नचेति । यद्यपि सोमस्य शीघ्र करावेन फलभावनान्वयः प्रतीयते तथापि फलगौरवाद्धेय इति