पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/६२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सोमयागयोरक्यरूपेणान्वयनिरासः । सोमस्य यागवत्फलभावनाकरणत्वेन प्राधान्यापा- करणन्यायेन भावनाया अवश्यं विधेयत्वाभयविशिष्टा कैच विधे येसाशझ्याह । सोमस्यति। यागवत्सोमस्यादृष्टार्थत्वेन प्रतिनिधि- ग्रहणप्रसक्तौ पूतीकविधेर(१)पूर्वविधित्वेन गौरवं स्यादित्याशयः। श्रु- तिवशाददृष्टार्थत्वेऽवगते समापतौरवं प्रमाणमुखत्वान्न दोषायेत्या- शब्याह । यागार्थत्वेति । फलोद्देशेन विधीयमानसोमस्याश्रया- पेक्षायां समभिव्याहतयागस्य कथं चिदाश्रयत्वेनान्वयं स्वीकृत्या- नगभूतसोमेन प्रकृतियागोपपादनेपि विकृतिषु तदप्राप्तेर्न सोमेन तासामनुष्ठानं स्यात् नाप्याक्षिप्तद्रव्यान्तरेण "त्रिवत्सः सांडः भि- मेव भावनायाः प्रयोजकं तच्चाख्यातं प्रतिधातु भिन्नं नहि बहूनां धा. तूनामुपर्येक आख्यातप्रत्ययः श्रूयते । नापि व्याकरणे धातुसमूहादे- कमाख्यातं विहितं, तत आख्यातानां बहूनामकैकधातुविशषोनुर- कत्वेनोत्पन्नानां भावनाबाचित्वेन यागदानहोमाः परस्परं धन्ते इति । • (१) यदि सोमं न विन्देत पूतीकानभिषुणुयात् इति किमय- मभावे विधिः सोमाभावे पूतीकैर्यागं कुर्यादिति सोमजातिरिव पू. तीकजातिया॑गसाधनपरिच्छेदकत्वेन विधीयते उत प्रतिनिधिनियमः यः सोमजातिपरिच्छिन्नात्सकलानवयवानुपादातुमशक्तो विकला- नुपादित्सते स पूतीकगतानिति पूतीकत्वं सोमावयवोपलक्षणं न साधनोपलक्षणमिति, तत्राभावे विधिरिति प्राप्ते नियम इत्याह-सा- धनत्वं हि पूतीकानामत्यन्ताप्राप्तं विधातव्यं प्रतिनिधिनियमे तु पा- क्षिकप्राप्तानां नियमानं विधीयते इति लाघवं भवति । ननु सुसटशा- नामन्येषां सम्भवादीषत्सदृशाः पूतीकाः पक्षे नैव प्राप्नुवन्तीति कथं नियम्यन्ते ! उच्यते सौसादृश्यं हि न प्रतिनिधेः प्रापर्क. किं तर्हि नियामकं मुख्याभावात्तु प्रतिनिधिप्राप्तिस्तस्यां चावस्थायां याव- म्यायेन सदृशं नियन्तु मुपक्रम्यते तावद्वचनेनासुसदृशाः पूर्ताका नियम्यन्तेऽतः प्रतिनिधिनियमोऽयामति ६ अध्याये ३ पादे १३ अधिकरणे निर्णीतं तद्याहन्ये तेत्याशयः ।