पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/५७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भाहालङ्कारसहितमीमांसान्यायप्रकाशे- इत्यध्ययनविधिः सकलस्य वेदस्याध्ययनकर्तव्यतां बो- धयन् सर्वो वेदः प्रयोजनवदर्थपर्यवसायीति सूचयति, कथं तर्हि स्वाध्यायान्वयः ? तत्र भवदेवः यथा “पार्वणे जुहोती त्यत्र पर्वपदोक्तानां यजतीनां देवतात्मना होमं प्रति गुणत्वेनान्वयेपि होमस्य कर्माङ्गस्य केनद्वारेणोपकारकत्वमित्यपेक्षा- यां तेषामेव संस्कारो द्वारमाश्रीयते एवं स्वाध्यायाध्ययनेनार्थज्ञानं कुर्यादित्यध्ययनस्य शब्दतः प्रधानकर्मत्वेपि स्वाध्यायद्वारेणैवाध्य- यनस्यार्थज्ञानार्थत्वकल्पनादर्थादध्ययनस्य गुणकर्मत्वसिद्धिः। सम्भ- वति चैवं सति देवताभूतयजिप्ताहित्यवत्स्वाध्यायकत्वविवक्षापि । न चार्यज्ञानमुद्दिश्याध्ययनविधियर्थं, अर्थप्रतिपादनपरोवेद इति नि- प्रयस्य तत्फलत्वात् यद्वाक्यं यादृशार्थप्रतीतिमुद्दिश्योचार्यते तत्तद- प्रतिपादनपरमिति व्यक्त लोके विशिष्टार्थप्रतीतिमुद्दिश्योच्चरित- मेतदितिनिति तदसमर्थतया प्रतीयमानेऽपि गौरश्वः पुरुषो- इस्तीत्पादिवाक्ये गौण्यध्याहारादिकल्पनेन विशिष्टार्थपरतास्वी- करणाद् तत्पतीतिसमर्थेऽप्यन्यप्रतीतिमुद्दिश्योच्चारितमेतदिति झा- वे बक्षमानयेत्यादौ तत्परत्वाऽस्त्रीकरणाच विशेषतश्च वेदवा. सेषु मुरुच्चारणाऽनुच्चारणात्मकाऽध्ययनाऽधीनो विशिष्टपरता- निर्णयः । स्वेच्छया हि वेदवाक्यानि पठताऽङ्गवाक्येष्वपि फलप: दाचार्यदः “योऽध्वर्युः स होता” “य ऋत्विजस्ते यजमाना" "मुष्टीचरोनिर्वपति तनूनपातं यजति" इत्यपि पठ्यत तत्र नाहानिमायव्यवस्था सिद्ध्येत् न स्याचावयुकार्ये होतृविधिः श्रुतिकार्ये व यजमानविधिः सप्तदशशरावे च चरौ संख्या:- मुझेप दृष्टिपरिमाणवायः क्रमनियमश्चेत्याइ तन्मतमनुमृत्योक्तम् । सकलस्येत्यादि । वेदस्येति षष्ठ्या शाब्दबोधे स्वा- घ्यायस्याध्ययनं प्रति [गत्वेनान्वयोद्योत्यते । संचयतीति ।