पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/५६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अध्ययनविधिनिरूपणम् । नानर्थक्यानुपपत्तेः । तथाहि “स्वाध्यायो ऽध्येतव्यः" .. न्तुं शक्यम् । न च साम्नां हुमादिस्तोभानामध्ययनस्य राजकर्तृक- स्य वैश्यस्तोमाघध्ययनस्यार्थज्ञानफलकत्वं घटते अतो विश्वजि- प्रथायेन स्वर्गफलत्वम्-"अनधीयाना बान्त्या भवन्ति" इति स्मृति- वशेन प्रत्यवायपरिहारार्थत्वं वाऽध्ययनविधी स्वीकार्य ग्रहणाध्ययने फलार्थवादाभावेन रात्रिसत्रन्यायासम्भवात् तस्मादध्ययनस्य प्र- धानकर्मत्वान्न तत्संस्कार्यत्ववशेनार्थवादानां प्रयोजनवदर्यपरत्वं गु- णकर्मत्वे वा पारायणाधुपयोगिनं स्वाध्यायं भाग्यमङ्गीकृत्य निरा. कासो ऽध्ययनविधिर्नार्थज्ञानं भाव्यमपेक्षत इत्यत आह । स्वाध्याय इति । वेदस्येत्यनन्तरमर्थज्ञानोद्देशेने- ति शेषः नाध्ययनस्य स्वर्गफलत्वं पापपरिहारफलत्त्वं वा युक्तं सौंपधावघातवत्सकुदुच्चारणेन शाखार्थसिद्धिप्रस- जात् , स्वाध्यायकर्मत्वनिर्देशेन प्रतीयमानसंस्कारकर्मताबाधाप. तेः । सर्वक्रतुविधिष्वर्थज्ञानविचाराक्षेपगौरवापत्तेः । . दृष्टार्थ- ज्ञानफलत्वसम्भवेऽदृष्टफलत्वायोगाच । नापि स्वाध्यायभाव्यक- त्वं तत्स्वरूपे आनर्थक्यात् । “हिरण्यं भार्य"मित्यत्र हिरण्यपदेन क्रत्वपूर्वस्येव स्वाध्यायपदेन पारायणापूर्वलक्षणाया अनुपपत्तेः । नचाध्ययनविधिसिद्धस्वाध्यायावाप्तेः क्रतुविधिभिग्रहणात् सिद्धा- तरीत्याऽध्ययननियमस्य क्रत्वपूर्वोपयोगः शक्काः अर्थज्ञानेनेव ब्राह्मणाद्यवाप्स्याऽविनाभावाभावेन सामान्यसम्बन्धबोधानपेक्षलि- लेन क्रतो विनियोगायोगात् स्वाध्यायस्योद्देश्यत्वे तदेकत्वाविव- क्षायामकस्य पुंसोदैवात्पूर्वजाधीतानेकशाखाध्ययनस्य शास्त्रतः प्र- सक्तौ सर्वशाखापत्य यमेकं कतिन्यायोच्छेदश्च स्यात् ऋतुविधि- प्वज्ञानाद्याक्षेपगौरवतादवस्थ्यं च । तस्मादर्थज्ञानमुद्दिश्याध्ययनं विधीयते इत्याशयः।