पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/५३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तन्त्र भाट्टालङ्कारसहितमीमांसान्यायप्रकाशे- तात्वेन सम्बध्यते । तच्च प्राशस्त्यज्ञानं “वायुर्वे वेपिष्टा देवता” इत्यर्थवादैर्जन्यते । ते ह्यर्थवादाः तिशयप्रयोजक विधेयक्षिप्रगामिदेवताकत्वादि गुणपदेन विवक्षितं, वेनैव च रूपेण तं तं गुणं विधेयगामिनमर्थवादो बोधयति, शक्यते च वक्तुं उदुम्बरत्वपर्णत्वादिविशिष्टं काष्ठं पश्चापश्लोकश्रवण- विशिष्ट ऋतुफलं जनयतीति केचित, । यदि हुक्तविधगुणस्य फलगतातिशयजनकता- वच्छेदकता विध्यनपेक्षेगार्थवादेन तात्विकी सिद्धयेत विधे- यस्य फलसाधनता किं न सिध्येत् । नच वेदतात्पर्य योचरस्थातात्विकत्वं वक्तुं शक्यम् । यद्यपि प्रवृत्तिमुद्दिश्य प्रवृत्ते- सार्थबादेवातात्पर्यगोचरमुक्तविधप्राशस्त्यं वोध्यत इत्युच्यते,तथापि मावादेषु नोक्वविधप्राशस्त्यबोधकत्वसम्भवः "एतानि वै दश महायुधानि" "एकं वृणीत" इत्यादौ तादृशगुणासम्भवात् त. स्माद्यज्ञानं प्रवृत्तिप्रतिबन्धकाऽऽलस्यादिनिवर्तकं स एव गुणः चिप्रफलदत्वादिस्तादृशज्ञानविषयतावच्छेदकीभूतरूपेण च तद्वत्ता- त्सक प्राशस्त्यमालस्यादिनिवृत्त्यर्थमर्थवादोबोधयतीत्यन्ये । परे तु प्रशस्तमित्यत्र शंसतिना गुणवत्ताभिधानमुच्यते निष्ठा. प्रत्ययेव तत्कर्म, ततश्च गुणवत्तया ऽभिहितमिति शस्तपदार्थः इष्ट- साधनावं, प्रभब्दार्थश्च प्रकर्षः तात्पर्यात्मकोऽभिधानान्वयी ततश्च वापसाचनतया चोधितत्वं प्राशस्त्यमर्थवादेोध्यते इत्थं च सर्विवादानप्राशस्त्यलक्षकत्वं सम्भवति । सङ्गच्छते च- "अर्थवादोषपचीच लिगन्तात्पर्यनिर्णय" इति प्राचामुक्तिः । नच तादृशपाशस्त्यज्ञानस्य प्रवृत्त्यनुप- सान्यालोबसे तछत फलनिष्ठः क्षिप्रत्यादिरूपोयोऽतिशयः तत्प्रयो- मणमिदेवताकत्वादिकं गुणाघन कथ्यते इत्यर्थः ।