पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/५०५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स्मृतिप्रामाण्यव्यवस्था । फलवानेप उपदेशोऽम्मान प्रति स्यात् । न च चिरातिषु मन्त्रा- दिवप विवेकः शक्यो ऽस्माभिरािंत वैयोपातः । 'आचारश्चैव साधनाम इत्यस्यापि किम् ईपसर्वाचारसाधारणश्रुत्यङ्गीकारेण निर्वाहः, उत स्मृतिवत् प्रत्येक मूलश्रुतिकल्पनया । नायः । विशेष- झपगोचरमूलनिशून्यतया निर्णीतस्यापि साध्वाचारस्यानुसरणी- यत्वापत्तेः । न द्वितायः । प्रतिदेशं प्रतिकुलमनन्ताचारेषु श्रुतीनां सम्भावनाऽयोगात् । आत्मतुष्टरपि धर्ममूलत्वं कारकहेतुत्वन वा स्याज्ञापकहेतुत्वन वा ?। आधेऽपि नकुलदशनौषधेपिनिहरणश क्तिवन्छिष्टात्मतुष्ट्या स्वविषयाणां श्रयःसाधनशक्तिजननाद्धर्मत्वं पति कारकत्वं स्यात, यद्बा सिद्धश्रेयःसाधनशक्ति के धर्मेऽधिका रसंपादनेन साक्षाच्छेषत्वेन वा कारकत्वं स्यात् ? । सर्वथाऽपि वे. दायंशे झापकहेतुतां वदतो धर्ममूल शब्दस्यानन्यापत्तिः । अथ संदिग्धानिणायकत्वन ज्ञापकहेतुत्वमेवास्तु । तथाच श्रुतिः-'यदेव किंचनानूचानोऽभ्युहत्यार्प तद्भवनि'इनि । कविवचच 'सतां हि संद हपदेषु वस्तुषु प्रमणमन्तःकरणपतयः' इति । मैवम् । आत्मतु- हानियतविपयत्वेन धर्माधर्मयोरव्यवस्थापत्तेः । अथ वैकल्पिकानां मध्य यत्रात्मतुष्टिस्तस्यैन श्रेयःमाघनत्वनिर्णयं कुर्वती भवतु धर्म- मूलम् । तथाच 'स्वस्य च पियमात्मात्मनः' इति याज्ञवल्क्यस्मृत- रेतत्समानार्थी या व्याख्यानं कृतं विज्ञानेश्वरेण । अनुसृतं चेहापि मेधातिथिना। आप च वेदव्यास:-'वैकल्पिके आत्मनस्तुष्टिः प्रमा- णम्' इति । तश्च न । वैकल्पिकानामन्यतमस्यात्मातुष्ट्यवधार्थताया लोकर त्वनोपन्यातवयात । दृष्टो ह्यग्न्यर्थिनस्तृणाणिमणीना- मन्यतमे स्वतुष्ट चव प्रवृत्तिनियमः । एतेन- श्रुतिः स्मृतिः सदाचारः स्वस्य च प्रियमात्मनः । सम्यक्यसंकल्पजः कामो धर्ममूलमिदं स्मृतम् ॥ इति- याज्ञवल्क्यस्मृताच्यावसरे यदपराणोक्तं प्रियं मनस्तु- --