पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/५०३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स्मृतिप्रामाण्यव्यवस्था। ४९९ खपवर्तकत्वन परिगणितमन्नादिवाक्यस्य वेदमूलकत्वाविनाभा- वः । विराधाधिकरणे भाष्याक्तन्यायेन श्रुतिविरुद्धस्मृतिवत्स्फुट- व्यभिचारप्रीतः 'दो ऽखिला धर्ममूलं स्मृतिशील च तद्विदाम् । आचाराचव साधूनामात्मनस्तुष्टिरेव च ।। इत्यादि न, न्यायमूलत्वा । एतेन प्रामाण्यानुपपत्तिप्रभूतार्था- पत्तिय वेद मूलत्वे प्रमाणमिति निरस्तम् । श्रुतिविरुद्ध- स्मृतिवदाहनस्मृतिवच स्मृतित्वहेतु ना सर्वस्मृतीनां वेदमूल- स्वाभावनिश्चये धर्म प्रामाण्यस्यैव बाधात् । नच वेदमूलक- वाभावेनाटकादिस्मृतीनां धर्म प्रामाण्यासम्पवेऽप्युक्तस्मृतिवदर्था- न्सरऽपि प्रामाण्यं वक्तुं शक्यम् । अर्थान्तरस्याप्रतीतेः । तर्हि 'वेदोऽखिलः' इत्यादन्यायानभिज्ञं प्रति न्यायसिद्धमप्यर्थमनधिगतं बोधगता वचनस्य प्रामाण्यमप्रतिहतमिनि चेत् । न । उक्तस्मृत्यर्थस्य न्यायतोऽपि निरूपणानईत्वात् । तथाहि-नाखिलवेदस्य धर्ममूलत्व शक्यं वक्तुम् । श्येनादिवाक्यानां निषेधवचा च तदसम्भवात् । नच तद्विदामित्यनेनोक्तस्मृतिकर्तृणां स्मृतिमूलबदवित्त्वं सम्भवति । आर्यवणवेदगतानां मूलभूनवेदनव सर्वेषां धर्मप्रतीतिसम्भवेन स्मू- निप्रणयने प्रवृत्त्ययोगात् । नच तद्विदामियनेनातद्वित्स्मृतधर्ममूल- स्वाभावः शक्या बोधयितुम् । चतुईशविद्यास्थानसंवादिन्याः सत्य. वदनादिगोचराया अतद्विद्वाह्यस्मृतेरपि धर्म प्रामाण्योपपत्तेः । नच चतुर्दशाविद्यास्थानानामेव धर्मे प्रामाण्यनियमनान्न बाह्य- स्मृतः प्रामाण्यम् अनधिगायथ थबोध के वचसि प्रायाण्याभावस्य दुर्निरूपत्वात् । पनाविषयत्व नैनवोरितसत्यवदना श्रेयःसा- धनत्वाभावान्न यथार्थबोधकत्वमस्यति चेत् न । सत्यवदनं श्रेयःसा- धनमित्येवास्य वचसोऽर्थः, नतु स्वबोधितं तत्तत्माधीमति । नच सस्यवदनं न श्रेयःसाधनम् , येनायथार्थत्वं स्यात् । तथाऽपि स्वबो-