पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/४९७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स्मृतिप्रामाण्यवस्था दय' इत्यादिशा विहितस्य तु विज्ञानस्य ‘स सर्वांश्च लोका- नानाति सर्वाध कामानामानि संकल्पादेवास्य पितरः समुत्तिष्ठ- न्तिइत्याचनादाताभ्युदयफलायत्वं व्याकरणाधिकरणे निर्दिष्टम् । 'आत्मानमुपासीत' इति अनिविहितम्य निर्गुणात्मतत्त्वज्ञानस्य तु ‘स खल्या पतन गावदायुबमलोकममि संपद्यते न स पुनराव तत' इत्यपुनमग्यात्मकपरपात्मप्राप्त्यवस्थाफलसङ्कीर्तनानिःश्रे- यमायनमिति नवा क्तम् । परमशब्दोऽनौषाधिकत्वपरः । अनौपा धिक पनामा ब्रह्मान्दवाच्यः । परमानन्दोपभोगहेतुत्वाल्लोकश. म्दयामा मन श्रुनी ब्रह्मलोकमिनिकर्मधारयेन विवक्षित इति सूचयितुमापाधिकारित्यागनासंसारिरूपनि जावस्थात्मकत्वेन त प्राप्तरक्षयत्वं प मूलयितुं श्रनिनिर्दिष्टा ब्रह्मलोकप्राप्तिः परमात्मा प्राप्तिशदन व्यापाता । प्राप्ती बन्धककर्माभावात्माप्ताया अ- पुनरारत र नुवादमा 'न स पुनसबर्तन' इति, नतु पृथक्फलमेतदि- नियातुनतम्या पापुनगर यात्मक नोक्तति न्यायमुधायां व्याख्या- तम् । अमाथ ग्रन्धा भकर्तृत्वाभोक्तृत्वाद्यात्मकासंसारिरूपात्मतच्च- शामस्पानामानन्दाममोक्षप्रापकत्वातीतेस्तादृशात्मज्ञानोत्तरं म कर्मानुष्ठानासम्भयानक शानोत्तरं कर्मानुष्ठानस्य मोक्षोपयोगवा ा माछते । ननु मासं कथमानन्दोपभोगः, न तावदुत्पत्ति- मत्सु नत्र प्रकाशन इति शक्पं पक्तम् । सुग्योपभोगमपच यदि मोक्षः प्रकस्यते । स्वर्ग पख भवदेष पर्यायेण क्षयी च सः ॥ नहि कारणपस्किबिदसपिसेन गम्यते । इति- सम्बन्धमासिके निरासा । नापि स्वरूपमुखं स्वप्रकाशत- या प्रकाशत इति शक्यं वक्तुम् । संसाराषस्थायामपि प्र- काशापः । भोमित्युक्तेरनुभवविरुद्धायाः साहसमात्रत्वात् ।