पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/४९३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स्मृतिमामाण्यव्यवस्था। हितत्वादिति । मोऽयं धर्मो यदुद्देशेन विहितस्तदुद्देशे- न क्रियमाणस्तद्धतुः, श्रीगोविन्दार्पणबुद्ध्या क्रियमाण- स्तु निश्रेयसहेतुः । न च तदर्पणबुद्ध्या ऽनुष्ठाने प्रमा- णाभावः । 'यत्करोपि यदश्नासि यज्जुहोषि ददासि यत । यत्तपस्यामि कौन्तेय तत्कुरुष्व मदर्पणमिति निराकरणच्याजेन स्मृतिप्रामाण्यं दायतुमाह-सोऽयामिति । सुशब्दस्तत्तत्फलोद्देश्यककृतिव्यवच्छेदार्थः । 'एप नु वा' आतिवादी'. इत्यादी तु शब्दस्य तथा शक्त्यवधारणात् । यद्यपि तत्फलोद्देश्यका- नष्टानेऽर्पणवृद्धिगुण्यपरिहारमात्रार्था, तथाऽपि कल्पान्तरोदेशम- न्तरेण भगवत्पीन्युदेशात्मकार्पणबुधाऽनुष्ठीयमानकर्मणां मुक्त्यर्थ- ताऽवश्यमभ्युपेया। वेदोदितानि कर्माणि कुर्यादीवरतुष्टये । यथाश्रपन्त्यक्तकामः प्रामोति परमं पदम् ।। शुभाशुभफलवं मोक्ष्यम कर्मवन्धनैः । इत्यादिभ्यः पुराणतिहासवचोभ्यः संयोगपृथक्त्वन्यायेन तत्तत्फलार्थानापपि मुत्स्यर्थत्वसम्भवात् । विध्येकवाक्यतामन्तरेणार्थ- वादताया दुर्वचत्वात् । नच फलान्तरे विनियोगशून्यानां नित्यनै- मितिकानामवष पक्षि विनियोग इसपि शक्यम् । तेषामपि प्रातिस्वि. कषिभिः पापक्षये विनियोगात् । त्यक्तकामः, शुभफलैर्मोक्ष्यस इति पदानां वैयोपत्तेश्च । काम्यं विषयभोगामिहामुत्र प्रयुज्यते । मोक्षाय मुकतन्तद्धि ब्रह्मार्पणधिया कृतम् ॥ इति-~-- स्फुटन बचान्तरेण काम्यानामपि मोक्षार्थत्वप्रतीतेश्च ।