पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/४९१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आर्थभावनास्वरूपम् । ४८७ पाकज- तमिद्धमन्योत्पादनानुकुलो व्यापार आर्थी भा- स्य वाच्यतये बाधिका । अयेच्छा जन्यतावच्छेदको यत्नत्वव्याप्यो जातिविशेष एवारठ्यातशक्यतावच्छेदकः, यद्वा धात्वर्थस्य पा. कादरायालार्थगने वादिद्वारकमेव जनकत्वं संसर्गः, आख्या- तार्थपत्रम्य वा प्रथमान्नपदार्थे चत्रादाववच्छदकत्वं संसर्ग इति स्वीकृत्य 'इश्वरः पचति' इति प्रयोग वारयामः, न हीश्वरो जन्य. कृतिमान, नापि नत्कृतश्चेष्टाद्वारकं जनकत्वम् , नापि कृतिजन्म- नि चैत्रस्य वेश्वरस्यावच्छेदकत्वमिति चेन्न । तथासतीसरक- कक्रियावाचिनां वेद पुराणतिहासगतानामाख्यातपदानामनुपपत्तः । तथा ऽगत्या व्युत्पत्तित्याग इति चेत् । न 'शास्त्रम्था वा त. निमित्तत्वादु' इत्यत्रोक्तंन त्रिवधालादिन्यायन तादृशापद- नुसारिण्या एच व्युत्पत्तेरङ्गीकार्यत्वात् । फिञ्च यावन्तः नका यनास्त प्रत्येकमारख्यातवाच्याः , किंवा यावतो यत्नसमुदा. यम्ग फलांपधाननियमम्तावान्ममुदाया वाच्यः । आये तादृश- यत्र वन्नं कचित्परं च तादृशसमुदायवन्तमुद्दिय नेदृशवचःप्रयोगः म्गात-नायमपाक्षीत् किन्तु पर एवति । पाकजनक यत्नस्य द्वयोर- पि साविशेषात् । द्वितीय यत्नत्वं न शक्यतावच्छेदकं तस्य प्र- यफ समाप्तयेन समुदायावृत्तित्वात् । अस्मन्मते तु व्यापारत्वश- क्यतावच्छेदकत्वेऽपि फलोपदितत्व सम्बन्धेन माव्यनिष्ठस्यैव त- स्याख्यातन मन्याम्यत्वात् । फलोपहितत्वस्य च व्यापारनिच. यवृनिन्यायापारवस्य चायपरिस्पन्दप्रभृत्याफललाभाद्विततत्वाद् भावनतियवहाराकोऽसा व्यापार इत्याकासाक्षायामन्याधाना. दिग्राह्मणतर्पणान्तपदार्थनिचयस्यायमसौं व्यापार इत्यन्वयक- यनाच समुदायऽपि व्यवहारोपपत्तेः सम्भवति व्यापारनिचय- यवत्याख्यानप्रयोगनियम इत्यलं बहुना । अर्थभावनानिरूपण. मुपसंहरति सत्मिद्धमिति । तदारकं यागादेर्विध्यन्वयं दर्श-