पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/४८९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आर्थभावनास्वरूपम् । ४८५ वाख्यातार्थः, न तु प्रयत्नमात्रम् । रथो गच्छति देवद- त्तः प्रयतत इत्यादिषु तदभावात् । न चात्रौपचारिक- त्वं वक्तुं युक्तम् । मुख्य सम्भवति तस्यान्याय्यत्वात् । करोत्यर्थोऽप्यन्योत्पादनानुकुलो व्यापार एव, न प्रयत्न- मात्रम् । करोतश्चेतनाचेतनकर्टकाख्यातसामानाधिक- ऽन्योत्पादानुकूलत्वांशानादरेण व्यापार सामान्यमेव सर्वत्राख्यानार्थ इत्येतावत्यर्थे ग्रन्थतात्पर्यम् । यथा चेदृशोदाहरणेषु रथ श्रितो गम- नव्यापारः, पुरुषाश्रितो यत्नव्यापारः, घटाश्रितो भवनव्यापार इति विनैव लक्षणां बोधोपपत्तिस्तथोपपादितमधस्तात् । नन्वाकरे हि यजेतेत्यादौ यजेतत्याख्यातार्थविवरणाद्भवितुम्पयतत इत्या- दावाख्यातस्यौपचारिकत्वमत आह नचायेति । आपजतेत्या- दो यनस्याख्यातार्थत्वमुक्तम् । नच व्यापारत्वस्य शक्यतावच्छेद- कत्व तद्वाधः । तस्याप्यारुपातार्थेऽनुमवेशमत्वात् । तादृशाख्यातार्थे सत्यपि व्यापारान्तरानुपबशे तस्यानियतत्वायनस्यैव नियत- स्वात् परं यत्नस्याख्यातार्थत्वकथनम् । न च परेणापि यतेतेति विवरणानुरोधेन यततेराख्यातस्य च सर्वात्मना तुल्यार्थत्वं शक्य वक्तुम् । यततेरिवाख्यातस्यापि कर्मानपेक्षक्रियाभिधायित्वापत्तेः । भवतु वा को विरोधः, प्रतिपाद्याख्यातानां सर्वेषां सामञ्जस्यानु- रोधेन नत्रैवासामञ्जस्यं वक्तुमुचितम् , नतु तदनुरोधेनात्र प्रतिपा- द्याख्यातघ्वसामञ्जस्यमित्याशयेन अत्रेति । नच चेतनप्रवर्तकत्व. नियमानुपपत्तिः,तदनुष्टेयधात्वर्थानुरक्तव्यापाराभिधायित्वेन तन्नि- थमोपपत्तेः' 'अहमत्र प्रेर्य' इति साक्षात्परम्परया वा स्वप्रयुक्तम- तीतिभाज एव प्रेर्यत्वनियमाञ्च, न यत्नत्वं करोतेः शक्यतावच्छेदक येनाख्यातस्यापि करोतिना विचरणात्तथा स्यादित्याह-करो- ..