पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/४८५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आर्थभावनास्वरूपम् । 1 ऽस्य स्पन्दो जायत इति प्रयोगात्करोत्यर्थस्तावत्प्रयः नः । करोतिमामानाधिकरण्यं चाख्याते दृश्यते । यजत यांगन कुर्यात, पचति पाकं करोति, गच्छति- गमनं कराताति । अतश्च करोतिसामानाधिकरण्या- प्रयनस्याख्यातवाच्यत्वम् । न च रथो गच्छतीति प्र. योगानपपत्तिः, रथ यनाभावादिति वाच्यम् । बोदश्व- गर्ने प्रयत्न रथे आरोप्य प्रयोगोपपत्तेः । यन्मनेऽप्यन्यात्पादनानुकूलं व्यापारसामान्यं भा- मापत्रमतीतरवादनतण्डलयां कृताकृतव्यपदेशव्यवस्था दृश्यते । दृश्यते च सबकारक णा व्यापाराश्रयत्वे तुल्येऽपि यत्नाश्रय एव काव्यवहारः । सम्भवति चैतदुभयमपि यत्नस्य करोत्यर्थत्वे सवि- पयार्थधातू नरकनिष्ठा या विषयार्थत्वात् ओदनस्याप्युइंश्यतया नद्विपात्वात् । सविषयार्थधातूनरकर्मण आश्रयार्थत्वादाश्रयत्वस्य च सरकार केबमम्मवादित्यायः । उक्तं च न्यायाचार्य:---- कृनाकृतविभागेन कर्तरूपव्यवस्थया । यन्न एन कृतिः पूर्वा परस्मिन्मैव भावना ॥ इति । विधरन्यत्वेऽपकवानस्य करोतिसामानाधिकरण्येन यत्नवा- चितां दर्शयितुमाह पचतीति । रथो गच्छतीसाधनुरोधेन गम्यु. तराच्यातस्यापि न व्यापारवाचित्वमुचितमिलाशयेनाह गच्छ- नीति । बोदेति । यद्यपि न्यायसुधाकृता पक्षान्तरमप्युक्तम्- 'सात्वाभावेऽपि खट्वादी टाबादिप्रत्ययो यथा । प्रयुज्यते नथाऽव्यातं यन्नाभावेऽप्यचंतने ।। धानोरनुग्रहार्थ वा वाच्यान्तरधियाऽधवा । इति, तथाऽप्या- ख्यातत्वांशम्याप्यत्वसम्भव नानर्थक्यमुचितमित्याशयनत्यमे-