पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/४८४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४८० भाट्टालङ्कारसहितमीमांसान्यायप्रकाशे- प्रतीतेर्जायमानत्वात् । यश्च प्रयत्नपूर्वकं गमनादि करोति तस्मिन्देवदत्ता गमनं करोतीति करोतिप्रयोगदर्शनात, वातादिना स्पन्दमाने तु नायं करोति, किं तु बातादिना 2 - कूल यनानुमानमित्याप साम्प्रतम् । तद्वृत्तिवर्तमानतादृशव्यापार- स्याप्यन्यदीय यत्नादपि जन्मसम्भवेन हतोपभिचारात । नचैताहश- स्थले लक्षणया यत्नस्य शाब्दत्वम् । वरा हि नतो रथो गच्छनीत्यादौ व्यापारलक्षणाऽभ्युपगता । प्रथमतः स्वीकार्ये शक्यतावच्छेदक एव लाघरम्यानुसरणीयवानपश्चात्स्वीकार्ये लक्ष्यतावच्छेदके गौरवस्य फलमुखत्वे नादोषत्वात् । जायमानत्वादिति सिद्धवनिर्दशन ता- शप्रतीतिजन्मन आकरसिद्धतां दर्शयति । उक्तं ह्याख्यातार्थप्रदर्शनाव- सरे भावार्थाधिकरणे भाष्यकना-'तथा यजले तथा किश्चिद्भवति' इति । गुणकामाधिकरणेऽपि 'जुहुयादिति शब्दस्यैतत्सामर्थ्य यो- मविशिष्टप्रयत्नमाद' इति । यद्वा तादशानिर्देशेन यजतेत्यत्र तस्या अव- श्यस्वीकार्यतां दर्शयति । चेतनव्यापारभूतयनाभिधाने हि विषेश्चे- तनप्रवर्तकन्य नियमः सङ्गच्छते, कथमन्वया काष्ठादिप्रवर्तकत्वा- भावः । यथाऽऽहुयायसुधाकृतः- चतनमेरकत्वं हि विधेस्तद्विषयत्वतः । काष्ठाद्यप्यन्यथा कम्मान प्रेरयति वायुवत् ॥ विध्यर्थाज्ञानतोऽयं चेत्काष्ठादि ततः कथम् । सौधन्वननिषादादेरप्रेयस्याधिकारिता ॥ विधिस्त्वां प्रेरयत्यजेत्यप्रेयो ज्ञाप्यते कथम् । विद्वद्भिज्ञापनादेव प्रेयत्वेऽन्योन्यसंश्रयम् । इति । करोतिपर्यायत्वेनापि यत्नवाचित्वमाख्याते दयितुं करोतेय. बवाचितां साधयति-पश्चेति । करोते यत्नवाचित्वे हेत्वन्तरसमु- बमाश्वः । व्यापारसाध्यत्वावगमे तुल्येऽपि हि प्रयत्नसाध्यत्वा-