पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/४८३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४७१ आर्थभावनास्वरूपम् । ननु केयमार्थी भावना ? । कर्तव्यापार इति चेन्न । यागादेरपि तद्यापारत्वेन भावनात्वापत्तः । तस्य प्रकृत्यर्थत्वेन प्रत्ययार्थत्वाभावादिति चेत् । अत्राहुः सत्यं न यागो भावना, किन्तु स्वर्गेच्छाजनितो याग- विषयो यः प्रयत्नः स भावना । स एव चाख्यातांशे- नोच्यते । यजेतेत्याख्यातश्रवणे यागेन यजेतेति धन्वयानापत्ते श्चेति शेषः । अतो यागत्वेन प्रकृत्यर्थ स्पापि भाव- नात्वेन प्रत्ययार्थत्वे किं बाधकमिति शङ्कानिरासः । न्यायसुधाकृन्मतमाह अत्रेति । 'प्रयत्नो भावना' इत्येव व. क्तव्ये प्रकृतोदाहरणे फलस्य भाव्यनिष्ठत पा भावनात्वमुपपादयितुं स्वर्गेच्छाजनितत्वमुक्तम् । यागस्य भावनायां कर्मत्वकरणत्वे उपपा- दायितुं यागाविषयत्वपतीतेश्च यथा कर्मत्वकरणत्वपर्यवसानं तथोक्त- मधस्तात् । स इति । यत्नत्वविशिष्टपरामर्शः । यत्नत्वविशिष्ट एवा- ख्यातवाच्यो यत्नत्वमेव तस्य शक्यतावच्छेदके, न व्यापारत्वम्, जातित्वेन यत्नत्वस्यैव लघुभूतत्वादिति सूचनार्थ एवकारः । 'पाके यनवान वा इतिसंशयनिवृत्तिस्तावत्पचतीतिश्रवणाज्जायते । नच सा यत्ननिश्चयं विना सम्भवतीत्याख्यातेन यजनिश्च यस्यावठयं वाच्य- स्वात् , पचति पाकयत्नवानितिविवरणदर्शनाचति हेत्वन्तरसमुच्चया- र्थश्चः । नच यत्नाविनाभूतपाकेन यत्नानुमानात्तन्निश्चयोपपत्तिरिति शवयम् चैत्रः पचतीत्यादावशाब्दयत्नस्य लडाद्यर्थवर्तमानत्वाद्य- न्वयित्वेन चैत्रादिवृत्तित्वेन च प्रतीत्यभावापत्तेः । जानातीत्यादी हि पर्तमानत्वाद्यन्वयो धात्वर्थे दृष्टः, यजतीत्यादौ चाख्यातार्थव्या- पारे । नत्वनुमेयेऽर्थे कुत्रापि सोऽनुभूतः । नच चैत्रवृत्तित्ववर्तमान- त्वाभ्यां विदोषितेन पाकानुकूलव्यापारेणैव तदुभयविशेषिततत्तदनु-