पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/४८१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

शाब्दभावनानिरूपणम् ४७७ तसाधनत्वकल्पनात्प्रेरणानभिधाने च विधेःप्रवर्तकत्वा- भावाद्धात्वर्थस्य समीहितसाधनत्वकल्पकमेव नास्तीति वाच्यम् । प्रवत्तनाभिधाननैवतन्मतेऽपि विधेः प्रवर्तकत्वा- दिन्या हितस्य प्रवर्तनासामान्यस्य विशेषमन्तरेणापर्यव- मानात्समाहितसाधनत्वाक्षेपकत्वात । न चेष्टसाधनत्वस्य सिता न ह्या प्रयोगो भवति 'तव कृत्यहमतः कृत्यहम् इति, नवा 'नै- तत् कृत्याईमनः कृत्य ईम'इति । सम्भवति तु सर्वो ऽपीदृशः प्रयोगः प्रवन नावनेष्टहे तताया लिवाच्यच इत्याशयः । ननु प्रवर्त्तनाया- मध्ययनविधिप्ररिता लिङगदयः प्रवर्तकता प्रतिपद्यन्ते, तेषां प्रवर्त- कत्वमहिम्ना च कर्मण इटहेतुनासिद्भिरित्याकररीतिः । नच लिका- घव्यापारस्य प्रवर्तनात्वे प्रवर्तनायां लिहादयः प्रेरयितुं शक्याः । 'स्वच्यापारे सर्वो नियुज्यते' इति न्यायात् । अतस्तेषां प्रवर्तकत्वा- सिद्धी कर्मण इष्टहेतुत्वमपि न सिध्येदित्याशङ्मयाह-नचेति । यथा- व्यापारेऽपि गोदाहने पञ्चमवादी पुंच्यापारभूतपणयनोपनयना- दिव्यापाराविशिष्ट पुरुषः प्रवर्यते तथाऽव्यापारभूतायापपीष्ट- हेतुतात्मकमवर्तनायामभिधानात्मकशब्दव्यापाराविष्टायां सम्भव- त्व शब्दप प्रवयत्वव्यबहारः । नच यागभाननायाः पुन्नि- पायन्वय प्रेरणात्मभावनाया अपि शब्दनिष्पाद्यत्वमस्ति येना- न्यानपंक्षनया शब्दप्रवृत्तिविषयभावं गच्छेत् । अतः प्रेरणामते ऽपी- त्यमेव समायमिन्याशयेनाह-विध्यभिहितस्येति । नन्धिष्टह तुतायाः प्रवर्तनात्वे लिङर्थत्वे कथपिष्टहे तुतालि. उन्मादिनं प्रत्युपन्यस्तदोषानापत्तिः ?, कथं चाशब्दानिष्ठायाः शम्दभावनातव्यपदेशः, का चाभिधाभावनामाहुरिति वार्तिकस्य गनिमिति, शङ्काः क्रमेण निरस्यति-नत्यादिना। नन्वेवमपि नैप प्रयोगस्तवापपद्यते । 'यद्यपि तवैतम्भेष्टसाधनं तथाऽपि त्वङ्कुरु'