पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/४७९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

F: शाब्दभावनानिरूपणम् । ४७५ मावश्यकस्यैव समीहितसाधनत्वस्य स्वप्रवृत्तिहेतुत्वेन क्लप्तस्य प्रवर्त्तनात्वेन रूपेण विध्यर्थकल्पनम् , लाघवात, अन्यनिष्ठत्वाच । न च विधेः प्रवर्तकत्वनिर्वाहार्थ समीहि- णोऽपि परगावीभानारूयफलावच्छेदलब्धच्छिदेत्यभिधेयस्वाय तम्पा करणत्वम्, स्वानन्यविवक्षायां कर्तृत्वं च, तकस्यामपि ज्ञानक्रियायां शब्दप्रकाशार्थप्रतिपत्तिप्रवृत्तिभावनाख्यफलावच्छे. दन यगासंधं जानात्यभिदधानीति भावयतीतिलब्धतत्तद्धात्व- भिधयत्वायां शब्दार्थमवृत्तीनां कर्मत्वं शब्दस्यैव कर्मत्वकर्तृत्वक- रणत्वानि च नानुपपन्नानीनि। अतः कथं समीहितसाधनत्वस्यैव प्रवर्तनात्वन लिभिधेयत्वमिति शङ्का निराकर्तुं साधनस्व. स्यैवेति । भिन्नक्रम एवकारः । स्वेत्यस्य ज्ञाततयेत्यादिः । अस्तु वांऽशत्रयविशिष्टभावनामतिपादनमेव शब्दव्यापारः, प्रवर्त्तनात्वेन लिरः, उक्तो यमपि पक्षः पठाये शास्त्रदीपिकायां मिश्रः-यदि ज्ञातं सत् प्रतिदतुलेन कल तस्यैव प्रवर्तनात्वन रूपेण विधिज्ञा- प्यत्वकल्पनमुचितम् । अन्यथेच्छायाः साक्षात्मचिहेतुत्वेन क्लुप्ता- यास्तत्वेन तदभिधेयत्वस्य दुर्मिचारत्वात । तत्र प्रेरणा स्वत एवा- घटमा, शक्तिरूपाऽभिधातु स्वतःसिद्धाऽपि न प्रति हेतुत्वेन सिद्धा, शब्दज्ञानात्मिकाऽभिधा विशिष्टभावनाभिधानं वा प्रवृत्ति हेतुत्वेन सिद्धमपि न ज्ञातं सनथा । ५ त्विष्ट हेतुत्वं ज्ञातं सत् प्रवृत्तिहतुरि- साशयः । ननु यजोत्यादिपाऽऽनुपूर्वी ज्ञाता सती प्रतिहेतुत्वेन याता, कथं स्वगना मन तवन न वाच्या?। अत आह अन्यति । स्वनिष्ठप्रवर्तमानाभिधाने या ऽनुपपत्तिस्तच्छ्न्यत्वादित्यर्थः । 'न कल अं भक्षयद्'इत्यादौ याकर 'विध्य नुवादेन नञ् प्रतिषेधति' इति पचन व्यक्तिदर्शिमा, सा च प्रेरणाभिधाभावनाप्रतिपादनानुपूर्वी- णामन्यतमस्य स्वनिष्टस्य लिहा प्रवर्तनात्वेनाभिधाने नोपपद्यते । , 1