पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/४७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भाहालद्वारसहितमीमांसाध्यापकाशे- हिमे दृश्यमानेन तृणविकारेण जाताऽमिसिद्धिः प्रत्यक्षविरोधा- ष्णाग्न्यसम्भवेऽनुष्णानिमाक्षिप्य पर्यवस्येत् । तस्मानित्यवानक जगत्कर्टसिद्धिपिछद्भिरपि तस्यै वेदापौरपंपरये स्वीकार्य वदा हि स्वतः प्रमाणावेदात्स्यादपि तस्सिदिः(१)। अधाममाणमेव के दवाक्पं उक्तहेतोः पातु पौरुषेयं अपमाणवाक्यरचनरुप सूल. प्रमाणानपेक्षत्वात् इति चेम । अपामाण्य कारणान्तराभावात् स. थाहि अनधिगततथाथतार्थबोधकत्वं प्रामाण्यं, तवभावक्षेषा सम्प- वति अबोधकत्वात् अधिगतयोधकत्वात् बोध्यस्य तथाभूतत्वावा. वाद्वा, सोपि देधा सम्भवति अर्थक्रियाकारित्वगुणजन्यज्ञानविषय- खादिसाधकामावाद्वा बाधकमानान्तरादा, तदपि देवा पिपैतदिदि ज्ञानं दुष्टकरणज्ञापितत्वं वा, वेदवाक्यस्य च दुष्टस्य श्रेधा पुरुषसम- न्यात्स्यात् पदपदार्थसम्बन्धस्य पौरुषेयस्वात् वाक्यतदर्थसम्बन्धस्य लस्यात् वाक्यस्य था,(२)तत्र न तावदयोधकरवं वेदे वक्तुं शक्य आकासादियुक्तेभ्योऽग्रहीतसङ्गतिकेभ्योवैदिकपदेपावाक्यार्थपोध- स्यानुभवसिद्धत्वात् । नचासौ मानान्तरेण केनाप्यधिगत इति निरुपितं प्रत्यक्षमूत्रे । विषयतयात्वनिश्चयात्मनोदितं चशान न तरिसध्यर्थं अर्थक्रियाकारित्वायपेक्षते अन्यथाऽर्थक्रियादिज्ञान- स्याप्यक्रियातयात्वसिद्ध्यर्थमर्थक्रियान्तरापेलवेऽनवस्थापत्तेः ब. १.) वेदानामपौरुषेयत्वेन स्वतः प्रमाणयाम्युपगमे प्रमाणात वादस्य विसंवादस्य वा तुम्छम स्वातम्येण एवलिविवेचदा. श्रित्य चानुमानमपि तत्साधकं मषितुमर्हति । तदमाये बलामायेन न साधकम्भवति यथा सिंहः किरातईस्तुं शक्योऽपि दुराधर्ष नं प्रविश्य निर्भया सन् विधाति वर्ग सिदाविहितं किरा ताप्रवेश्यं भवति तब वेदवाक्यसमान सम्माधि अनुमान खरं साधयितुमर्हति अनुमानसत्व बेवास्यमपि वनपत्रधार भालेभ्यो दूषितं न भवतीति हुण्यकमाकरे। (२) पौरुषेयत्वादिति शेषः ।