पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/४४७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

- नः पर्युदासकत्वम् । ४४३ तरजतमेतदिति प्रयोगः सम्भवति । किञ्चारोपितबाधितब्राह्मण्येषु अनारोपित ब्राह्मण्येषु च ब्राह्मणभिन्नेषु सन्निहितेषु 'अब्राह्मणानान- य'इत्युक्ते येषु ब्राह्मण्यारोप आसीत्तेषामेवानयनं सिद्ध्यन्नान्येषाम् क्लुप्तसम्बन्धेन तेष्वेवारोषस्य झाटेत्युपलक्षणत्वातीतः। किश्चाबा- ह्मण इत्यत्र नबोक्तमारोपितत्वं प्रति का चिद्राह्मणव्यक्तिः प्रती- प्रतीयते, उत सर्वाः, अथवा ब्राह्मणत्वजातिः ? । नाद्यः । यतस्तथा. सति तब्यक्तिप्रतियोगिक एव भेदः प्रतीयेत, नान्यव्यक्तिपतियोगि- कः । न द्वितीयः । अब्राह्मणशब्दस्य नित्यबहुवचनान्तत्वापत्तेः । न तृतीयः। निष्कृष्टब्राह्मणविशेष्यकातीतावेव पर्यवसितस्याब्राह्मण. शब्दस्य क्षत्रियादिपदसामानाधिकरण्यासंभवापत्तेः । आरोपित. स्वविशिष्टजातिकारिकायापारोपाधिष्ठानभूतक्षत्रियादिविशेष्यका- यां प्रतीतावेष पर्यवस्यतीति चेत्, न।अभाववाचिना नाऽऽरोपित. त्वलक्षणा ब्राह्मणपदेन निष्कृष्टजातेर्लक्षणा तद्विशेष्यतया क्षत्रिय- स्य च लक्षणेति लक्षणात्रयापत्तेः । अनेकमिलेकवचनानुपपत्तिता. दवस्थ्याच्च । एकत्वारोपाधिष्ठानत्वं हि द्वयोबहूनां वा स्यात् । न च तत्रैकवचनोपपत्तिः । अतः पूर्वपदार्थप्राधान्याश्रयणेन ब्राह्मणान्य इत्येवार्थो वक्तुमुचितः । नच तथासति नन्समासे लिङ्गसंख्यान्वया- नुपपत्तिः । केवलस्य नमोऽसत्त्वभूनार्थाभिधायित्वेऽपि समासान्त- गतस्य सत्त्वभूतार्थाभिधायित्वं भविष्यतीति महाभाष्यकैयटाभ्यामेव सत्परिहारात् । अनेकमित्यत्र त्वनिर्धारितविशेष्यकत्वेनैकवचनमित्य- निच्छताऽपि भवताऽभ्युपेयम्, उक्तन्यायात् । 'किंधानोऽयं समा- सः । उत्तरपदार्थप्रधान'इति भाष्यस्य पारिभाषिकोत्तरपदार्थमा- धान्यावधित्वाश्रयणेन च परिहतसमस्तानुपपचिपरिहारः । यथा- हि विशेष्यार्थकस्याप्यव्ययादेः 'प्रथमानिर्दिष्टं समास उपसर्जनम्' इति पारिभाषिकोपसर्जनत्ववशेन 'उपसर्जनं पूर्वम्' इति पूर्वनिपातो भवति,तथा विशेषणार्थकस्यापि नसमासोत्तरपदस्य पारिभाषिक-