पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/४४४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४४० भाहालङ्कारसहितमीमांसान्यायप्रकाशे- 7 'पर्युदामः स विज्ञेयो यत्रोत्तरपदेन नम्। प्रतिषेधरा विज्ञेयः क्रियया सह यत्र नञ् ॥ इति च तयोर्लक्षणे । लत्र नेक्षेनोद्यन्तमादित्यम्' इत्यादी पर्युदासाश्रयणम्, 'तस्य ब्रतम् इत्युपक्रमात । तथा हि व्र- कल्पप्रसक्तिरिति । ननु स्वीकृलेऽपि पयुदासे विकल्पः स्यादेव, 'अ शितव्यं वपायो हुलायाम्' इत्यैतरेयब्राह्मणानावधिशास्त्र स्थानीपो- मीयसंस्थावधिशास्त्रवत्पर्युदासेन्वयादिति चेत् । किं ततः। परिहत- म्तावद्राजक्र यनिरूपिलो विकल्पः एयुदामेन । नच कश्चिदोषः परिह . तुं शक्योऽपि न परिहार्यः कः प्रतिषेधपर्युदालयोर्भेद इत्याशङ्कयाह पर्युदास इति । अवोत्तरत्वं नाव्यवहितोत्तरोच्चारितत्वम् , 'न दी- क्षिनस्याननीयाद्'इयत्र नो व्यय हितधावन्य यस्यापि पर्युदास- त्वात् । अतो व्यवहिताव्यवाहितसाधारणोत्तरोच्चारितमक्रियार्थकपद. मुत्तरपदशब्देन विवक्षितम् । तेन निषेये पर्युदासलक्षणाप्रसाः।' नेक्षत' 'नानुगाजेपु' इत्यायुदाहरणगतोत्सर्गदर्शनम तुमृत्य चदम् । वस्तुत- स्त्वदावार्थकंपदस्याक्रियार्थकपदान्वयः पर्षदास इति बोध्यम् । तेना- न्यत्र भृग्वगिर गाङ्गणादित्यादेः सिद्धस्य पदारस्य नासङ्ग्रहः । नापि 'दीक्षितो न जुहोति' इबादेः मूत्रकारायभिमतसाध्यपयुदासस्य । इत्यादाविति । आदिना 'न मध्वश्नीयाद्' 'एकादश्यां न भुञ्जति' इत्यादि सङ्ग्रहः । अत एव 'तस्य व्रतम्' इतीतिकरणः प्रकारार्थः । उपक्रमादिति चोपलक्षणम् । अनुष्टेवार्थकपदसपभिव्याहारादित्यर्थः । उपसंहारगतं हि पर्युदामानिमित्तभूपस्त्वेन शान्तरसंवादेन वाऽ. नुगृही नवोपक्रमे लक्षणया पर्युदासमापादयितुमलम् । काचित्कं च उपक्रमगतत्वं तु वेदाधिकरणन्यायेन निरपेक्षमेव तत्रालम् । औत्स- गिकं चेत्यभिप्रायेण परममकदुपक्रपोपन्यासः । यथाचैवं सत्यपि विकल्पस्य पृथ'युदासनिमित्तत्वं तथाऽवसरे वक्ष्यामः ।