पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/४४३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नञः पर्युदासकत्वम् । त्युपक्रमो विकल्पप्रसक्तिश्च । तत्र च बाधकद्रयेन न- अयुक्तेषु वाक्येषु पर्युदासाश्रयणं भवति । तदभावे निषेध एव । नपत्येषु तेषु गोवलक्षणाभावात् । अतो भ्रान्तिप्रसक्तस्य च तेषु पयुदासो वाच्यः । अस्तु तथा भ्रान्तिप्रसक्त येयजामहनिष- धत्वं नान याजेवित्पस्य ततो नात्र विकल्पप्रमक्तिः । सत्यामपि तस्यां 'न तो पशौ करोति' इतिवन्न पर्युदासाश्रयणमुचितम् । अ- न्यथा विकल्पप्रसक्तेहेतोस्तुल्यत्वे किमिति तत्रापि पयुंदासो नाश्री. यते । दर्शप्रकरणपठितस्य 'न तो पशो करोति' इत्यस्य पाशुकातिदे. शेनैकवाक्यता न सम्भवतीति न पर्युदासत्त्वमिति चेत, हन्त यय- तिरेकेण पर्युदासव्यतिरेकः सैकवाक्यतैव पर्युदासनिमित्तत्वेन व- क्तुमुचिता न व्यभिचारिणी विकल्पमसक्तिः । यदि च तद्भयाज्जय- न्यत्तिरपि पर्युदास आश्रीयत, तर्हि व्रीहियवयोरपि विकल्पभया- द्यववाक्ये यवपदं गौण्या वृत्या बीहिष्वेव यवसादृश्याविधिप किमिति नाश्रीयते । वैपरीत्यस्यापि सम्भवेन न किञ्चिद्विनिगमकम- पि चेत् । 'नीहीणां मेध मुमनस्यमान' इति मन्त्रस्य नित्यवत् पाठ- सवात्कथं न स्वीकृतेऽपि पर्युदासे विकल्पपरिहारः । नहि निषेध एव प्राप्तिमपेक्षते न पर्युदास इति शक्यं वक्तुम् । तथासति 'न सौम्येऽध्वरे' इत्यस्य पर्युदासत्त्वापत्तेः, अनो नेदं पहुंदासनिमित्तदै- विध्यं सम्भवतीत्याशङ्का क्रमेण निराकर्तुमाह-तदभाव इत्या- दिना । एक्कारेण 'न दीक्षितस्यान्नमश्नीयाद्' इत्यत्र पयुंदामेऽपि नातिरिक्तं कारणामिति मूचितम् । स्वीकृता हि विरोधाधिकरण एवं तन्निमित्तत्वेन विकल्पप्रसाक्तिः । उपपादिता च न्यायसुधायां क्रयो- त्तरमर्थप्रासदीक्षितान्नभोजननिषधे पूर्वपतिपेधगस्थाक्रीतराजस्येति विशेषणस्यानर्थक्यापत्तेः : शास्त्रानुज्ञातप्रतिषेधस्याभ्युपगमनीयत्वाद्वि-